________________
momsuneemuanso
mammummmmmwwwanamansamasan
जैनेन्द्रव्याकरणम् ।
पुरुषात्प्रमाणे वा ॥ २६ ॥
हृद्पीति बर्तते प्रमाणे यो वर्तते पुरुष शब्दः तदन्ता द्वात् हृदुपि वा डीत्यो भवति । द्वौ पुरुषो प्रभाणमस्याः खातायाः स्य सडादीनां प्रमाणे ध्व मनेराच्चेति उप । द्विपुरुषा द्विपुरुषी । त्रिपुरुषी । त्रिपुरूषा । अपरिमाणत्वात्पुरुषस्य परिमाणाधृदुपीति नियमान्निवर्तितो ङीत्यो विकल्पते । प्रमाण इति किम् । द्वाभ्यां पुरुषाच्या क्रीता द्विपुरुषा । हृदुपीत्येव । समाहारे पञ्चपुरुषी ॥
गुणोक्तरुतोखरुप्फोडः ॥ ३० ॥
वेति वर्तते। गुणोक्त मंद उकारातात् वा ङोल्यो भवति खरूशब्दं त्फीड वर्जयित्वा । यः शब्दो गुणे वर्तित्वा द्रव्ये वर्तते स गुणोक्तिरित्युच्यते। पटुः । पट्टी । मृदुः। मृद्धी । गुणोक्त रिलि किम् । श्राखुः । जानिशब्दोऽयम् । उत इति किम् । सुधिरिय कन्या । अखरूम्फोड इति किम् । खरुरिय कन्या। पाण्डुरियं कन्या । सत्वे निविशतेऽपैति पृथग्जातिषु दृश्यते ।
आधेयश्चाक्रियाजश्च सोऽसत्वप्रकृतिगुणः । सत्व द्रव्यं तत्र निविशते उत्पद्यते आश्रयति वा स गुण इति सबंधः । द्रव्यादवैति अपगच्छति यथाम्रात् हरितता पीततायां उत्पन्नाया पृथज्जातिषु दृश्यते यथा सैव हरितता तरुणतणेषु आधेयः उत्पाद्यः यथा कुसुमयोगात् गन्धो वस्त्रे यथा वा घटे रक्तता प्रक्रियाजश्च क्रियाजश्च क्रियाता नोत्पद्यते यथा कासादिषु महत्वादि चकारात् क्रियाजश्च यथा संयोगो विभागो वा असत्यप्रकृति. द्रव्यस्वभावरहित: निर्गुण इत्यर्थः ॥
बहादेः ॥ ३१ ॥ वेति वर्तते बहू इत्येवमादिभ्यश्च मृद्धयः स्त्रियां वा
demand