________________
womansammam
ROMALARImmirensamanarthenosanINESRAM
atanasinacomGNIONarasimenarsIANTARoaLUNARSansar
महावृत्तिसहितम् । प्रान्द्रोरण ॥ ६ ॥ द्रोः माने वय इति वक्ष्यति प्रागेतस्माद्या वक्ष्यन्ते तेवण भवतीति वेदितव्यम् । अधिकारी विधिर्वाऽयम् । अधिकारपक्षे पीलाया वा बोदश्वित इत्येवमादी बावचनद पवादविषये मास्ति वृत्तिः। विधिपक्षेपि परिहत्याय वादविषयं तत उत्सगोऽभिनिविशते । वक्ष्यति तस्यापत्य औपगवः ! कापटयः । अपवादेन बाधितोऽप्युत्तरञानुवर्ततामिति माग्यचनम् ।
प्रखपल्यादेः ॥ ६ ॥ अश्वपति इत्येवमादिभ्यः समर्थविभक्त्यन्तेभ्यः श्मण सत्रति प्राग गोरथैषु । पतिद्योरिति रायो वक्ष्य ने । तस्यायन पवाद । अश्वपतेरपत्यं श्राश्वपतः । अश्वपति गणपति गणपति राष्ट पति कुलपति पशुपति धान्य पति बन्धुपति सभापति क्षेत्रात येऽत्र संज्ञाः तेभ्यः दोश्छ इति छ बाधित्वा पूर्वनिर्णयेनाय. मेवाण।
दित्यदित्यादित्यपतिद्योWः ॥ ७० ॥ प्राग गोरिति वर्तते । दिति अदिति प्रादित्य पत्तिय इत्येतेभ्यः समर्थविनत्यंतेभ्यः प्राग् द्रोरर्थेषु रायो भवति । अणोपवादः । दितेर पत्यं दैत्यः । द्वयचश्तोनिजइतीमढण पूर्वनि
येनायं बाधते । सर्वतोत्थार्थादिति कोविधौ कृते परत्वाण च भवति । दैतेयः । लिंगविशिष्टपरिभाषावानित्या अदितेर. पस्यं आदित्यः । मादित्यस्यापत्यमादित्यः । प्राक्तनस्य यकारस्य क्यच्यानावत्या पत्यस्येति हलो यमा यमि खमिति वा खम् । पतियोः खल्वपि । बार्हस्पत्यः । सैनापत्यः । प्राजापत्यः । रायादयोऽर्थविशेषलक्षणादण पवादात् पूर्वनिर्णयेन राम
ANDARAScopperceiomamimanaampannamotapappuppopu
A
RImmu
m
om