________________
१५४
महावृत्तिसहितम् । क्रीडाजीविकोर्नित्यम् ॥ ८० ॥ नेति निवृत्तम् । तृचः क्रीडाजीविकयारसम्भवानानुवृत्तिः।क्रीडायां जीविकायाच्च तान्तमकेन सह नित्यं षसो भवति।क्रीडायां । उद्दालकपुष्पभञ्जिका। भावेखुविषये वुण । कर्तृकर्मणः कृतीति कर्मणि ता । जीविकायां । दन्तलेखकः । नखलेखकः। अवस्करसूदकः । क्रीडायां कृतीति विकल्पः प्राप्तः । जीविकायां कर्तरीति प्रतिषेधः प्राप्तः । क्रीडायां प्रारम्भादेव नित्यत्त्वं सिद्ध नित्यग्रहण जीविकार्थमुत्तरार्थञ्च ॥
तिकुप्रादयः ॥ १ ॥ तिसंज्ञा कुशब्दः प्रादयश्च समर्थन नित्यं षसो भवति । ऊरीकृत्त्या ऊरीकृतम्। पटपटाकृत्य । प्रादिसाहचयोत् कुशन्दो भिसंज्ञो गृह्यते।कुत्सितो ब्राह्मणः कुब्राह्मणः। ईषन्मधुरं कामधुरम् । क्रियायोगे गिस्तिरिति प्रादयोऽपि क्रियायोगे तिसंज्ञा प्रक्रियायोगार्थ प्रादिग्रहणम् । स्वती पूजार्थकम् । शोभनः पुरुषःसुपुरुषः अतिपुरुषः। अतिशयेन स्तुतं सुस्तुतम् । अतिक्रमेण स्तुतमतिस्तुतम् ।दुःपापाद्यर्थे । पापः पुरुषो दुःपुरुषः । कृच्छेण कृतं दुःकृतम् । आङीषदाद्यर्थे। ईषत्कडार आकडारः। क्रियायोगे आवडमाभरणम् । प्रादय एवमात्मका यत्र क्रियापदं प्रयुज्यते तत्र क्रियाविशेषमाहुः । यत्र न प्रयुज्यते तत्र ससाधनां क्रियामाहुरिति । प्रादयो गताद्यर्थे च व्या। प्रगत आचार्यः प्राचार्यः। वृत्तिविषये प्रशब्दो गतशब्दस्यार्थ ससाधनमभिधत्ते। एवं प्रडो गुरुः प्रगुरुः । प्रपितामहः । सङ्गतार्थः समर्थः । अत्यादयः क्रान्ताद्यर्थे इपा। अति
mARODonate
-