SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् । १५३ प्रत्यवस्थाप्यते । अथ यदा सकर्मकेभ्योऽधिकरणे क्तस्तदा कर्तृकर्मणेारनुक्तत्वात् क्तस्थाधिकरण इत्यनेन या ता कर्तरि तस्या प्रतिषेधः सिडः कर्मणि या ता तस्याः कथं वृत्तिप्रतिषेधः । इदमोदनस्य भुक्तमिति । नैष दोषः। कर्मणि चेति वर्तते तेनह कर्तरि कर्मणि च ता तान्तेन समस्यते । इह शेषलक्षणा ता । छात्रहसितम् । तृजकाभ्यां योगे ॥ ७ ॥ कर्तरि या ता तदन्तेन से न भवति। तचैव कतुरुतत्वात् । तद्योगे कर्तरि ता नास्ति । तृजग्रहणमुत्तरार्थम् । भवत श्रासिका। भवतः शायिका । भवतोऽनेगामिका । पर्यायाहात्पत्ती वुणिति भावे स्त्रीलिङ्गे वुण । कर्तृकर्मणाः कृतीति कर्तरिता। कर्तरीत्येव । इक्षुभक्षिकां मे धारयसि । पूर्ववण । अक्षुशब्दात् कर्मणि ता कृतीति तासः । म इति सम्प्रदानमेतत् । कर्तरि ॥ ७६ ॥ कर्तरि यो तृजको ताभ्यां सह तान्तं न सो भवति। अपां स्रष्टा । पुरां भेत्ता । वज्रस्य भर्ता । याजकादिषु पतिपर्यायो भर्तृ शब्दः । यवानां लावकः । सक्तूनां पायकः। कर्तरीति शक्यमकर्तुं तुचोऽकस्य च कर्तरि विधानात् । न त्वकस्य भावेऽपि विधानमस्ति। सत्यम् । तदयोगे कर्तरि विहितायास्तायाः पूर्वेण वृत्त्यभावः सिडः सामयादिह कर्तरि विहितस्याकस्य ग्रहणम् । तदेतत्कर्तृग्रहणं ज्ञापकं पूर्वप्रतिषेधो नित्य अयमनित्यस्तेन तीर्थकर्तारमहन्तमित्येवमादि सिद्धम् । तृनन्तेन वा साधनं कृति सः॥ -
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy