________________
जैनेन्द्रव्याकरणम् । १५५ क्रान्तः खटामतिखटः । उप्रान्तो वेलामुढेलः । अवादयः क्रुष्टाद्यर्थे भया । अवकृष्टः कोकिलया अवकोकिलः । परिणडो वीरुद्भिः परिवीरुत् । पर्यादयो ग्लानाद्यर्थे अपा। परिग्लानोऽध्यनाय पर्यध्ययनः । उद्युक्ता संग्रामाय उत्संग्रामः । पर्यादिराकृतिगण इत्येके । अलंकुमारिः। निरादयः कान्ताद्यर्थे कया । निःक्रान्तः कौशाम्ब्या निष्कौशाम्बिः । अपगतः शाखाया अपशाखः । लक्षणादिध्वर्थेष्वनभिधानात्तिः । वृत्तं प्रति विद्योतते।
वागमिङ् ॥ २॥ वाक्संज्ञममिङन्तं समर्थन नित्यं षसो भवति । कुम्भं करोतीति कुम्भकारः । सरलावः । अमिडिति किम् । एधानाहारको व्रजति । वुणुमा क्रियायां तदर्थायामिति वुण । अमिङिति प्रतिषेधवचनं ज्ञापकमनयोर्योगयोः सुप्सुपेति नाभिसंबध्यते । एवञ्च सत्त्येतल्लब्धं तिवाकारकाणां प्राक् सुवुत्पत्तेः कृद्भिः सविधिरिति । इह माषवापिणी । व्रीहिवापिणी स्त्री । कृदन्तेन वृत्तौ मृदन्तस्येति णत्वं सिडम् । अन्यथा सुबुत्पत्तिः स्त्रीत्येन बाध्यते । अश्वक्रीती च प्रयोजनम् । यदि सुबुत्पत्तेः प्राक तिवाकारकाणां कृता वृत्तिः। अद कृत्य तमोपह राजश्रित इत्यत्र पूर्वस्य पदकार्य न स्यात् । कायाः स्तोकादेरित्येवमादि अनुबिधानं चानर्थकं कचिदेव डीविधिणत्वादिविषये ज्ञापकात् सिद्धिः।।
भिनाऽमैव ॥ ८३ ॥ पूर्वेण सिडे नियमोऽयम् । झिसंज्ञकनामन्तेनैव | वागमिषसो भवति । स्वादुङ्कारं भुङ्क्ते । लवणंकार