________________
sunaulomatalandarmanatantamandidaomasatbnduttinaprunnurrenamedias
महात्तिसहितम् । भुते । स्वार्थेषु वाक्षु स्वादुमि णमिति णम् भवति । स्वादुमिति निर्देशात्त्यसन्नियोगे मान्तता निपात्यते ।। अमैवेति किम् । कालो भोक्तुम् । समयो भाक्तुम् । कालसमयवेलासु तुम्वेति तुम् । प्रारम्भादेव नियमः सिद्धः । झिनैवेति विपरीतावधारणे व्यावयं नास्तीत्येवकारः किमर्थः। अभैव यत् सह निर्दिष्टं वाक्संज्ञं तस्य वृत्ति. यथा स्यात् । अमा चान्येन च यत् सहानिर्दिष्टं तस्य मा भूत् । अग्रे भाजं गच्छति । अग्रे भुत्का । प्रथमम्भोजम् । पूर्वभौजम् । वाग्रेप्रथमपूर्वइति त्वाणमा विहिताभिनेति विस्पष्टार्थम् । व्यावाभावात् ॥
वा भादि ॥ ८४ ॥ उपदंशो भायामित्यतः प्रभृति वाक्संजं भादीत्युच्यते । वाक्संज्ञानि अमा सह वा समस्यन्ते षसो भवति। मूलकोपदंशं भुङ्क्ते । मूलकेनोपदंशं भुक्त। उपदंशो भायामिति णम् । पाश्वोपपीडम् । पार्श्वनोपपोडं पाचे उपपीड शेते। ईपि चोपपीडधकर्ष इति णम् । अमन्तेनेत्येव । पर्याप्तो भोक्तुम् । पर्याप्तिवचने अलमर्थ इति तुम् । एवकारो नानुवर्तते तेन भादिषु यदमा सह निर्दिष्टं वाक्संज्ञं यदमा चान्येन च सह निर्दिष्टं तदपि समस्यते। उच्चैःकारमाचले उच्चैःकारं झाविति निष्ठोक्तो कृतः काणमाविति पम् ॥
त्वा ॥५॥ क्वान्तेन सह वा भादि समस्यते षसो भवति । उच्चैः कृत्याचष्ट। उच्चैः कृत्वा । भादीत्येव । प्रदेशान्तर
samee