________________
marneetamerameerwrimarwraemenmannertenmindeatertaemminenefitostatementencestomakisnetdadimanandinindhutaneshabeteatheriomediatond
जैनेन्द्रध्याकरणम् । त्ये णे भवति ठण च क्षेफे गम्यमाने । गार्या अपत्यं युवा गार्यो जाल्मः गार्गिको जालमः । ग्लुचुकायन्या अपत्यं युवा ग्लौचुकायनो जाल्मः ग्लुकायनिको जाल्मः । क्षेपश्चात्र प्रतिषिद्धाचरणेन पितुरज्ञानादर गम्यते । वृद्ध इति किम् । कारिकेया नाल्मः । स्त्रिया इति किम् । औषधिः जालमः । क्षेप इति किम् । मागैया माणवकः ।
दोष्ठण सौवीरेषु प्रायः ।। १३५ ।। बद्धग्रहण क्षेपग्रहणं चानुवर्तते । सौवीरेष्विति वृद्धविशेषणम्। सौवीरेषु यदुवाचि दुसंज्ञ तस्मादपत्ये प्रायष्ठण भवति क्षेपे गम्यमाने वेति वक्तव्ये प्रायोग्रहणं परिगणनार्थम् । मागपूर्वपदो वित्तिद्धितीयस्तार्ण विदवः तृतीयस्त्वलाकसापेयो बद्धाहण् बहुलं सतः । भागवित्त रपत्यं युवा भागवित्तिकः । भागवित्तायनः । तार्णविंदवस्यापल्यं बुधा ताण - चिन्दविकः । तार्णविन्दविः अकसाप इति शुभ्रादिषु आक. शायस्यापत्यं युवा पाकशापेयिकः । आकसापेयिः । दुग्रहण' स्त्रीनिवृत्यर्थं अविशेषेणेष्यते सौवीरेष्विति किम् । औपगविर्जाल्मः । क्षेत्र इत्येव । भागवित्तायनो माणवकः ।
फेछ च १३६ ॥ रद्धग्रहणं क्षे रग्रहणं सौकीरेष्विति च वर्तते। फिजतात् सौवीरेषु वृद्धात् अपत्ये छोभवति ठण च क्षेपे गम्यमाने। दोरित्यधिकारात् फेरित्यत्र फिज एव संप्रत्ययः यमुन्द तिकादिः यामुन्दायनीयः । यामुन्दायनिकः । प्रायः इत्यनुवर्तनादपि भवति । तस्य फिजन्तापरस्य जिस्यराजा
र्षायून्युवणिजेत्युिप सामन्दायनिर्जाल्मः । अपामन् सौया| मायनिः तस्थापत्य युवा सौयामायनीयः। सौयामायनिकः ।।
Antidooperatamdane
n e
womansa
mneenee
ne