SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ महावृत्तिसहितम् । महतोऽखौ ॥ १२ ॥ महच्छब्दपूर्वात् कुलशब्दात खत्री इत्येतौ भवतः । महतः प्रात्वविषये अभिधानं माहाकुलः । माहाकुलीनः । केचित्खस्यानुवृत्तिमिच्छन्ति । महाकुलीनः । नात्वविषये इति किम् । महता कुलं महाकुलं तस्मात्सादेरिति । महकुलीनः । दुसो ढण् ॥ ३० ॥ दुःशब्दपूर्वात् कुलादपत्ये ढण् भवति । पापं कुलं दु. कुलम् इदुरदुम्मु इति सत्वषत्वे । दुष्कुलस्यापत्यं दौष्कुलेयः । केचित् खमप्यनुवर्तयन्ति । दुष्कुलीनः । ५० स्वसुश्ळ्ः ॥ १३१ ॥ स्वशब्दादपत्येो भवत्यणोऽपवादः । स्थनीयः । भ्रातुर्व्यश्च ॥ १३२ ॥ भ्रातृशब्दादपत्ये व्यो भवति व्यश्च प्रणोऽपवादः । श्रातुरपत्यं भ्रातृव्यः । भ्रात्रीयः । कथं लोके भ्रातृव्यशब्देन सपनोऽभिधीयते उपचारात् । एकद्रव्याभिलाषश्च उपचारनिमित्तं सपन्नी इव सपत्नः शक्तः । पृषोदरादिपाठादका निपात्यते । रेक्त्यादेष्ठण् ॥ १३३ ॥ रेवती इत्येवमादिभ्यः अपत्ये ठत् भवति । अयादीनामपवादः । रेवत्या अपत्यं रैवतिकः । रेवती अश्वपाली म1 णिपालो द्वारपाली वृकत्वं चित् वृकग्राह कर्णग्राह दण्डग्राह कटकुटाक्ष । वृद्धस्त्रियाः क्षेपे णश्च ॥ १३४ ॥ पौत्राद्यपत्यं वृद्ध क्षेपः कुत्सा | वृद्धस्त्रीवाचिशब्दादप
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy