________________
O
महावृत्तिसहितम् ।
Homemastenwestantrnchomematumusunt
enamesteesinesamendmothindaummamatamaasuoma
m
m mentary
अणि । सौयामायनिः । वृषस्य बायरिणः । पिज' सनियोगे वृद्धश्चभावे वक्ष्यते वाायणेरपत्य बाया. यणीयः । वायाययिकः । अणि वार्ष्यायणिः । क्षेत्र इत्येव । यामुन्दायनिर्माणवकः। प्रणेव भवति । सौवीरेवित्येव । तेशायनेर पत्त्यं युवा अण तस्यो । तैकायनिऔल्मः ।
यमुन्दश्च सुयामाच धाायणि: फिनः स्मृताः । सौवीरेषु च कुत्सायां वा योगौ शब्दविस्मरेत ।
फाण्टहृतेर्णः ॥ १३ ॥ क्षेप इति निवृत्तम् । वृद्धग्रहण सौवीरेष्विति छ । जियरा' जर्षादित्यत्र अलि जोरुप्यज्ञाब्रह्मणगोत्रमात्राद्यवत्यस्योपसंख्यानमिति उम्माभूदिति । णित्कारणं फिजध्यत्र भरतीति वक्तव्यम् । कांदाहृतायणिर्माणवकः । सौवीरेष्वित्येव फांटाहतायन: । सौवीरेषु मिमतशब्दारा फिजौ वक्तव्यौ। मैमतः। मैमतायनिः। सौवीरे वित्येव । मैमतिः । __कुर्वादेर्यः ॥ १३ ॥
सौवीरेष्विति निवृत्तम् । कुरु इत्येवमादिभ्यः अपत्ये रयो भवति । भादौ णकार जिण्यराजादित्यत्र विशेषणार्थः । कुरोरपत्यं कौरव्यः । राजर्षात् कुरुशब्दात् ज्यो वल्यते तस्य द्रिसज्ञकत्वाद्वहुष । तिकादिषु कौरव्यायणिः । कुरु गर्ग रषंजय अतिमारक रथकाराज्जातौ चपदक सम्राजक्षत्रिये कवि पितृमत् ऐन्द्रजालि धातुभियेजि दामोल्लीषि गणकारि कैसौरि कांपिजलादि एन्द्र जाल्यादिभ्यः ततोयूनीति यूमि रायः । क्रोड कुट सलाका मुर खगडाक एमुक शुद्धरसी केशिनी स्त्रीलिङ्गनिर्देश सागात पुंवद्धावो न भवति ।
ermanemamataonlinton
intendimekamananu
nanm
।
EmaNARIDDHendimubanesama
-