________________
mumm
ommons
जैनेन्द्रव्याकरणम् ।
purpose san
सूर्पणाय श्यावनाय श्यावरणश्यावपुत्र सत्यकार वहमिः कार पधिकारिन् मूढ़ सीक्ष भूहेतु शकलान इनपिण्डी वामरथ वामरथ्यस्य सकलादिकार्य भवति सकलादयो गर्गाद्यन्तः पातिनः बहुत्वे उभवति वामरथाः । खी वामरथ्यायनी धामरथ्यायनः वामरथ्यस्य छात्राः धामरथाः शकलादिभ्यो वद्ध इत्यरामवतीति । वामरथानां संघः वामरथः । संघा. कादिना श्रण।
सेनान्तलक्षणकारिभ्य इञ्च ॥ १३ ॥ कारिशब्दः कारुवाचि सेनांताम्मृदः लक्षणशडदात कारिवाचिभ्यश्चापत्ये इन सवति रायश्च । हारिषेण्यः। हारिघेणिः । भैमसैन्यः । शैमसेनिः । जातसैन्यः । जातसेनिः ।। लाक्षश्यः । लाक्षणिः । कारिभ्यः कौंभकार्यः । कौंभकारिः । तान्तुबाय्यः । तान्तुवायिः । तमन् शब्दात् शिवादिलक्षणोण स इजो बाधको न तु ग्यस्य । तेन द्वैरूप्यम् । ताक्षणः। ताक्षरयः।
तिकादेः फिञ् ॥ १४० ॥
तिक इत्येवमादिभ्यः अपत्ये फिजित्ययं त्यो भवति । सिकस्यापत्य तैकानिः । तिक कितष संज्ञा पाल शिखा उरस् शाढ्य सैन्धव यमुन्द रूप्य नाडी सुमित्रा कुदेवर देवरथ तितिलिन् सिलालिन् उरस कौरव्य द्रिसंज्ञस्येदं ग्रहणम् उरसब्देन राष्ट्रसमानशब्देन साहचर्यात कथं कौरव्यः पिता कौरव्यः पुत्रः । अञरयान्तादिन् तस्योप् । लांकष गौकक्ष्य भौरि कि चौयमत चैटयत सैकयत दौंजयत त्वजवत चंद्रमस् शुभ गङ्गा बरेण्य बध भारद्वा वाह्यक खस्यका लोयका सुयामन उदया यज्ञ यदिहावृद्ध दुसं पठ्यते तस्य नित्यार्थ वचनम् ।