________________
महावृत्तिसहितम् । कोरव्यासुरिमाण्डूकात् ॥ २२ ॥
कोरव्य आसुरि माण्डूक इत्येतेभ्यः फट् भवति । कौर. व्यायणी। टाप्राप्तः। अआसुरीति प्रश्लेषनिदेशात् अकार' श्चान्तादेशः प्रायनादेशो नस्वेकादीत्वार्थः । अहृत्वाद्यस्य ड्यांचेति इरवं प्राप्नोति । आसुरायणी । इतामनुष्यजाते. रिति ङोत्यः प्राप्तः। मण्डूकस्यापत्यं स्त्री माण्डूका यनी। फट भण्डुकादित्यण । ङी प्रसज्येत तस्येदमित्यणि विवक्षिते कौरवीति भवति । शैषिकार्थविवक्षायां इजश्चेत्यणि प्राप्त दोश्छ इष्यते । मासुरिणा प्रोक्ता भासुरीया शिक्षा । __गौरादेः ॥ २३ ॥
गौरादिभ्यः स्त्रियां ङी भवति । गौरी । वर्णत्वे बहुलं ङीप्राप्तेः संज्ञायामप्राप्तेः । गौर मत्स्य मनुष्य शृङ्ग गवय हय मुकय ऋष्य भयो ङ इति ङीप्रतिषेधः प्राप्तः । शृङ्गाहाप प्राप्तः । एवमुत्तरत्राप्यूह्यम् । पुट पद द्रण द्रोण हरिण कर कर्णअरोहण वरट उणक आमलक कुवल वदर बित्च विव कक तार सवार सष्कण्ड सवल सुषव पांडसौकेषांचित् सालंद गडुल पडुश भ्राटक भानन्द सपाट सष्कुल सूर्य गूष मूष धातक सल्लक मालक मालत साल्वक वेतस वृत अनस उमा भङ्ग मह मठ वेद स्वन् भक्षण अनडुही अनड्वाही एषणात्करणे कारके देह मेधीकाकादनगवादनादयः यान मेध गौतम आयस्थण भौरिक भौजिकि मौलि गि गाहमानि बालम्बि आयामक आलब्धि मापाच्यांङ्क ऊपस्तश्च आरट टोट नट मूलाट आसूरण अधिका प्रत्यवारोहिन आग्रहायण अग्रहायनस्यस्वार्थे अण णत्व च निपात्यते। सेवनी सुमंगला संज्ञायां सुन्दर पंडल मंदर मदुल पेट पिट पिंड ऊर्द गूर्द सूई केषांचित् रेफा
PRIMARKEaranimusummemoraunamuram