________________
जैनेन्द्रव्याकरणम् ।
लकाराणां स्थानिवद्भावाद्वित्वं ङित्व च न भवतीत्युक्तम् । पचमाना स्त्री । अविनवत्यसाहचर्यादागमस्य न ग्रहणम् । लिखिता विद्येति ।
यञः ॥ १८ ॥
यजन्तान्मृदः स्त्रियां ङी भवती । गार्गी । वात्सी । हलोहृतोडचामिति यकारस्य खम् । द्वीपादनुसमुद्रेऽयमिति अयञ् । द्वचनुबन्धकः तस्येहाग्रहणम् । द्वीपे भवा द्वेप्या | योगविभाग उत्तरार्थः ।
फट् ॥ २० ॥
य इति वर्तते । यजन्तान्मृदः स्त्रियां फडित्ययं त्यो भवति । टकारो ङयर्थः । अथ गार्गायण इति स्थिते फटोहृत्सज्ञाविरहात् कद्धृत्सा इति मृत्संज्ञा नास्ति । कथं ङीविधिः । टिल्करणसामर्थ्यात् भविष्यति गार्ग्यायणी । वात्स्यायनी । आब ट्यायनी । वचनात्पूर्वोऽपि विधिर्भवति । गार्गी | वात्सी । लोहितादिसकलान्तात् ॥ २१ ॥
यइति वर्तते । लोहितादिर्गर्गादिष्वन्तर्गणः । लोहितादिभ्यः कलशब्दपर्यन्तेभ्यः यजन्तेभ्यः स्त्रियां फट् त्यो भवति । पुनरारम्भो नित्यार्थः । तेन फडेन भवति यजः इत्यनेन ङोः प्राप्तो निवर्त्यते । लौहित्यायनी । सांशित्यायनी । बाभ्रव्यायनी । सोक्षव्यायणी । सांचव्यायणी । लांतव्यायणी । } जैगीषव्यायणी मानव्यायनी । मांतव्यायनी | मनायोशब्दस्य पाठसामर्थ्यात् स्यहृत्यटे इति पुंवद्भावो न भवति । मानव्यायनी । काव्यव्यायनी । रौक्ष्यायणी । तारुक्ष्यायणौ । तालुक्ष्यायणी । ताण्ड्यायनी । वातण्ड्यायनी । आंगिरसेतु वतराहीत्येव भवति । काप्यायनी । कात्यायनी । साकल्यायनी ।
-ध