________________
महावृत्तिसहितम् । वीरबन्धूः । अत्र च समुदायो ब्राह्मणविशेषजातिः । यदृन्दावेन मृदमृदोरेकादेशः मृद्धवतीति मृत्मज्ञायां स्वाद्युत्पत्तिः मनुष्य जातेरित्येव । रुरुः । ककवाकुः । श्राखुः । अयोङ इत्येव । अध्वर्यः स्त्री । अलाबूः । कर्कन्धूरित्येवमादयः ऊणादिकाःकथं अलाबुकर्कंधुदत्रफलमिति इकः प्रोद्या इति प्रादेशेन सिद्धम् ।
__ पङ्गोः ॥ ५७ ॥
पॉशब्दात स्त्रियाँ जत्यो भवति । पङ्गः । श्वसुरशब्द. स्योकाराफरयोः खमूश्च त्यो वक्तव्यः । श्वः ॥
जरुद्योरिवे ॥ ५ ॥ जरुशब्दो धुर्यस्य तस्मान्मृदः इवाथै गम्ये स्त्रियामूत्यो भवति । करभोरूः। कदलीस्तम्भोरूः । नागनासोरूः । इव इति किम् । वृत्तोरुः कन्या।
संहितसफल क्षणवामादेः॥ ५८ ॥
संहिताद्यादेम॒दः ऊरुद्योः स्त्रियामूत्यो भवति ।अनिवार्थी ऽयमारम्भः। संहितोरुः । सफोरुः । लक्षणोरूः। वामोरूः ।सहित सहाम्यां चेति वक्तव्यम् । सहितोरूः । सहोरूः।
बाह्वन्तकद्रुकमण्डलुभ्यः ॥ ६० ॥ बाहुशब्दान्तान्मृदः कद्रुकमण्डलुशब्दाभ्यां खुविषये जत्यो भवति । मद्रबाहूः । भद्रबाहूः । कद्रः । कमंडलूः । कासा चिदेताः संज्ञाः। खाविति किम् । वृत्तौ बाहू अस्याः वृतबाहूः । कद् । कमण्डलुः ॥
हृतः ॥ ६१ ॥ अधिकारेणेयं संज्ञा । यानिन ऊर्द्ध मनुक्रमिष्यामः पाकपः | हत्त्संज्ञास्ते वेदितव्याः । बक्ष्यति । यन स्तिः युवतिः ।
me