________________
जैनेन्द्रव्याकरणम् । कटु त्गइति मृत्संज्ञाया स्वाद्युत्पत्तिः । बहुत्वनिर्देशोऽनुक्तपरि ग्रहार्थः । मध्यान्म उक्तो ऽन्यताऽपि भवति । अन्तमः । नादिमः । धर्माण विहितः । अधर्मादपि । आधर्मकः । हृतामिह बहुत्वेन निर्देशे कि प्रयोजनम् । अनुक्ताच हृदुत्पत्तिर्यथा स्यादन्तमादिषु । तथा अनुक्ता अपि हृतेभवन्ति । अग्रपश्चाड्डिम इत्येवमादयः ॥
यनस्तिः ॥ ६२ ॥ ___ युवन्नित्येतस्मात्तिर्भवति स्त्रियाम् । युवतिः । यूनः स्त्रीविवक्षायां कुत्साद्यर्थविषक्षायां च परत्वात् कादयः प्राप्नुवन्ति तस्माद्यून इति योगविभागः । यूनः हृत्प्रसङ्ग स्त्रीत्य एव भवति ततः कादयः। युधतिकाः ।
व्योऽक्ष रूपान्त्ययोवृद्धेऽनाऽणिः ॥६३ स्त्रियामिति वर्तते । अणिजौ यो वृघे भनार्षे विहितो क्षसूपान्त्यौ तदन्नस्य मृदः घ्य इत्ययमादेशो भवति। निदेश्यमानयोरशिजोरेव ध्यादेशः । पौत्रादि बद्धमिति अपत्यविशेषस्य बद्धसंज्ञा । ऋषेरिदमा तहिते बद्ध इति । स्फे रुः दीरिति अचांरु संज्ञोक्ता रुः उपान्त्यं सन्निहितं ययारणिजोस्तयो ध्या. देशः । पकारः षे ष्यस्य पुत्रयत्यार्जिरित्यत्र विशेषणार्थः। करीष. स्येव गन्धोऽस्य करीषगन्धिः । तपमानादिति वा इकारः सान्तः । करीबंगन्धेर पत्यं स्त्री कारीषगन्ध्या । कौमुदगन्ध्या । वराहस्थापत्यं स्त्री वाराह्या । बालाक्या । जातिलक्षणस्यायोङ इति प्रतिषेधः अनल्विधाविति स्थानिवद्भावप्रतिषेधात् । अणिजलक्षणापि ङीत्यो न भवति ततः ष्यान्ताहाप् । अक्षिति हलामविवक्षार्थं अचा निर्धारणं क्रियते अक्षुरूपान्त्ययारिति भन्यथा येन नाव्यवधानं तेन व्यवहितेऽपीति एकेन वर्णन व्यवधाने