________________
emainese
महावृत्तिसहितम् ।
वाराह्यादिषु स्यात् । अक्षिति बहुत्वनिर्देशः प्रधानभूतायत्राचां बहुत्वमस्ति तत्रादेश: तेनेह न भवति । दाक्षी। प्लाक्षी रूपांत्ययोरिति किम् । औपगवी । वृद्ध इति किम् । अहिच्छन्ने जाता आहिछत्री। अनार्ष इति किम् । वाशिष्ठी । वैश्वामित्री । अणिजोरिति किम् । आतभागी । ऋतभागाद्विदादिलक्षणोऽन् । इह उडुलानोऽपत्यं स्त्री भीडुलोम्या । बाहादित्वादिञ् टिखे कृते रूपान्त्यत्वं ततः ध्यादेश इति आनुपूर्यम् ॥
गोत्रावयवात् ॥ ६४ ॥
अणिजोरिति वर्तते । गोत्रमिति पूर्वाचार्याणां वृद्धस्य संज्ञा । गात्रावयवाः गात्राभिमताः कुलाख्याः गात्रावयववाचिना मृदः बद्ध विहितयारणिोः स्त्रियां ध्यो भवति । अरूपांत्यार्थीग्यमारम्भः । पुणिकस्यापत्यं स्त्री पौणिक्या । भुणिकस्य पौणिया। मुखरस्य मौखर्या । यत्रामन्तरापत्येऽपि व्यो द्रश्यते क्रोड्यादिषु तत्पठनीयं यथा अन्तकाम्या देवदत्ता ॥
क्रौड्यादेः ॥ ६५ ॥ क्रौड्य इत्येवमादिभ्यश्च स्त्रियां व्यो भवति यथासम्भवडीटापोः प्राप्तयोः क्वचिदनन्तरापत्यार्थः क्वचिदवहूजर्थः क्वचिदरूपान्त्यार्थः आरम्भः क्वचिदणिजारनयोरपि त्यएवायं ज्य इष्यते । क्रौडी । क्रौड्या। इतामनुष्यजातेरिति डीविधिः प्राप्तः । कौडि लाडि व्याडि आपिशलि आपक्षिति एते इअन्ताः । चौपयत चैटयत सैकयत वैल्वयत एते नकारान्ता अणन्ताः । सौधातकिः इजन्तः । सूतशब्दावत्या व्यः । सूत्या । सूता अन्यत्र । भोजात् क्षत्रियजाती । भोज्या । भोजा अन्या । भौरिकिसालास्थलिकापिष्टलि एते इसन्ताः। गौकक्षा टाबन्ताच्चारणं जित्वनिवृत्यर्थम् । गौकक्ष्यापुत्रः ॥
-
more