SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् । ३३७ - प्रैषातिसर्गप्राप्तकाले व्याश्च ॥ १४०॥ प्रेषणं प्रेषः । अतिसर्गः कामचारानुज्ञा । प्राप्तकाल प्राप्तकालता विशिष्टस्य कालस्थावसर इत्यर्थः । प्रैषादिष्व थैषु कादिविशेषणत्वेन गम्यमानेषु व्यसं जकास्त्या भवन्ति लोट् च । भवता खलु दानं दातव्य दानीयं देयम् । भवानिह प्रेषितः । महानतिसृष्टः । भवनो हि प्राप्तः कालः । यद्यपि व्यसंज्ञा सामान्येन भावकर्मणार्विहितास्तथापि सर्वा पवादेषु लोटा बाध्येरनिति पुनर्विधीयन्ते। लिङ चोर्ध्वर्द्ध मौहूर्ति के ॥ १४१॥ प्रेषादयोऽनुवर्तन्ते । अद्ध्वं मुहूर्ताव: जय मौहूर्तिकः । निपातात्सविधिररुत्तरपदस्य वैप । मौहूर्ति केथै वर्तमानाडोः प्रैषादौ गम्यमाने लिङ् भवति चशारायाश्च । उपरि मुहूर्तस्य भवान् खलु दानं दद्यात् । भवता खलु दानंदातव्यं दानीयं देयम् । केचिच्चकारेण यथाप्राप्तं समुच्चिन्वन्ति । तेषां लोडपि भवति । भवान् खलु दानं ददातु । भवान् हि प्रेषितः । भवानतिसृष्टः । भवतो हि प्राप्तः कालः । स्मे लोट् ॥ १४२ ॥ प्रैषादयो ऽनुवर्तन्ते । जर्वमौहूर्तिक इति च स्मशब्दे बाधि प्रैषादिषु गम्यमानेषु जद्ध्वं मौहूर्तिकेथै लोड् भवति । व्यानो लिङश्चापवादः । जव मुहूर्ताद्धवान् दान ददातु स्म । भवान् हि प्रेषितः । भवानतिसृष्टः । भवती हि प्रातः कालः। अधीष्टे ॥ १४३ ॥ अर्ध्वमोहूर्तिक इति निवृत्तम् । अधीष्टे गम्यमाने -
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy