________________
BIRROR
pamummymanteedomondmadamensinesssames
Hasi
महात्तिसहितम् । करोतीत्यत्र आविः शब्द एव गन्धने वर्तते न करोतिः। अपकारप्रयुक्तं वा सूचनं गन्धनमित्यदोषः॥
प्रसहने धेः ॥ २८ ॥ प्रसहनमभिभवः । अधिपूर्वात्कृतः प्रसहनेऽर्थ दो भवति शत्रूनधिकृरुने । वादिनोऽधिकुरुते । अभिभवतीत्यर्थः । प्रसहन इति किम् । अधिकरोति। अकाप्ये फले ममेव भवति ॥
शब्दकर्मणो वेः॥ २६ ॥ कर्मह कत्रीप्यम । विपूर्वात् करोतेः शब्दकर्मकाद्दो भवति । ध्वाजो विकुरुते स्वरान् । क्रोधाविकुरुते स्वरान्। शब्दकर्मण इति किम् । विकरोति कटम् । शब्दग्रहणेन शब्दविशेषाः स्वरादयो गृह्यन्ते । तेनेह न भवति । विकरोति शन्दम् । विकरोत्यनुवाकम। विकरोत्यध्यायमसाव हा ॥
धेः ॥ ३० ॥ विपूर्वाकरोतेधेयॊ भवति । विकुर्वते सैन्धवाः । साधुदान्ता ओदनस्य पूर्णाश्छात्रा विकुर्वते । तृप्त्यर्थे योगे उपसंख्यानमिति करणे ता॥
सम्मानोत्सजनोपनयनजानभृति
गणनव्यये नियः ॥ ३१ ॥ सम्मानः पूजनम् । उत्सचनमुतक्षेपः। उपनयनमाचार्यकरणम । ज्ञानमवगमः । भृतिवेतनादानम् । ऋणशुल्कादिनिर्यातनं गणनम् । व्यया धर्मादिष्वर्थविनियोगः । सम्मानादिषु यथासम्भवं विशेषणेषु नयतेोर्दी भवति । सम्माने । नयते चार्वी स्याद्वादे । चार्वी
BR
imanoramasoommame
Desawana
-
-