________________
जैनेन्द्रव्याकरणम् ।
अपे च लषः ॥ १२१ ॥
झपे च वौ च वाचि वषेर्धिनिण् भवति । अपलम्बी । बिलाषी ॥
२६५
चरेः ॥ १२२ ॥
अप इति वर्तते । अपपूर्वीच्चरेः घिनिष् भवति । अपचारी ॥
अतेः ॥ १२३ ॥ अतिपूर्वाचरेर्धिनिण् भवति । अतिचारी ॥ समि पृचिसृजिज्वरः ॥ १२४ ॥
सम्पूर्वेभ्यः पृचि सूजि ज्वरि हत्येतेभ्यो चिनिय भवति । सम्पर्द्धा | संसर्गी । संज्वरी । अकर्मकाणामित्येव । संपृणक्ति साकम् ॥
आङि यमियसिक्रीडिमुषः ॥ १२५ ॥
आङ्पूर्वेभ्यः यमि यसि कीड मुषि इत्येतेभ्येा घिनि भवति । आयामी । तासावनिड्भावादैष्प्रतिषेधो न भवति । श्रयासी । श्राक्रीडो । आमोषी ॥
प्रे
लपसृद्रुमथवदवसः ॥ १२६ ॥
प्रशब्दे वाचि लप सृ द्रु मथ वद वस इत्येतेभ्यो घिनि भवति । प्रलापी । प्रसारी । प्रद्रावी । प्रमाथी । प्रबादी | वसेर उम्विकरणस्य प्रवासी ॥ निन्दहिंस क्लिशखादविनाशव्याभाषासूयो वुञ् ॥ १२७ ॥
२३