________________
___ महावृतिसहितम् ।
मामा
जातेरयोङः ॥ ५३॥
शत इति वर्तते । जातिवाचिन अयकारोङो मृदः स्त्रियां लीत्यो भवति । प्राकृतिग्रहणा जातिर्लिङ्गानां च न नर्वभाक् सकदाख्यातनिह्या गोत्रं च चरणैः सह । प्राकृतिः मस्थान आकृति ग्रहणमस्या प्राकृतिग्रहणा । ब्राह्मणत्वादीनां जातिविशेषाणां सस्थानविशेषाभावात् कथं सग्रहः । लिङ्गाना च न सर्वभाकाएकालिंगो द्विलिङ्गो वा भावो जाति । ब्राह्मणत्वा दिष केवलमुपदेशमात्र जातिव्यवहारस्य निबंधनम्। जात्यावे. विद्विलिंगतास्ति देवदत्तः देवदत्ता इति । अथ कथं त्रिलिङ्गेषु तटस्तटी तटामित्येवमादिषु जातिबाचित्वम्। सकदाख्यातनि.
ह्या अभिधान प्रत्यययोरनाकस्मिकत्वातन्निमित्त जातिरिति। एवं मझदाख्याता निश्चधेन ग्राह्या ननु मवै शब्दा जातिवाचिन इत्यस्मिन् दर्शने यदृच्छाशब्दानां क्रियागुणशब्दाना च जानिशब्दत्त्व देवदत्तादयोपि मंज्ञाशब्दा बाल्य कौमारयौवनादिध्वधयविनीमाकृतिमवलबन्त। एव च देवदत्ता कारणाशुक्लत्यत्र की विधिः प्रसज्येत यदीढ दर्शनमाश्रीयेत व्यावर्त्य नास्तोति ग्रहणमनर्थक स्यात् । तस्माद्येषां जातिरेव प्रवृत्तनिमित्त त इह जातिशब्दाः । गोत्र च लौकिकमपत्यमानं जातिः मात्राकृति: प्रतीयते नापि किचिल्लिङ्गमस्ति येन सकृदाख्यातेन लिङ्गाना च न सर्वभागित्यस्मिन् दर्शने गोत्रंचेति न वक्तव्यम् चरणैः महेचि चरणमध्ययनशात् क्रिया तदात्मकं जातिः । कुक अटी। ब्राह्मणी । तटी । नाडायनी । बव्हची । कठी। कठेन प्रोक्तमधीते या शौनकादिभ्यस्छन्दलि णिनिति णिन् । परस्याणः उपप्रो. तादित्युप । सौनकादिष्वेव । कठचरकादिति इन उप . जातेरिति किम् । मुण्डा । अयोङ इति किम् । भार्या ।। क्षत्रिया।