________________
जैनेन्द्रव्याकरणम् ।
गाश्रयं लिङोनन्स्य सखमिति सखं न भवति । एवकाराधिकारात् गसंज्ञासमावेशो न भवति । यदि स्याद्यक् प्रसज्येत । आशिषीति किम् | जागृयात् । जागृयातास् | जागृयुः ।
इत्यभयनन्दिविरचितायां जैनेन्द्रमहावृत्तौ द्वितीयस्याध्यापस्य चतुर्थः पादः समासः । समाप्तश्च द्वितीयेाऽध्यायः ।
feofमयं लोके सान्वयं संप्रतीयते । तत् सर्वं धातुभिर्व्याप्त शरीरमिव धातुभिः ।
३६