________________
जैनेन्द्रव्याकरणम् ।
सुट तयोः ॥ ६ ॥ लिको यौ तकारथकारी तयोः सुहागमो भवति । अग. विषये लिङ् प्रयोजयति । गे सखेन भवितव्यम् । पक्षीष्ठाः । पक्षीयास्थाम् । पक्षीष्ट । पक्षीयास्ताम् ।
भेर्जुस् ॥ ८॥ लिडादेशस्य शेर्जुसित्ययमादेशो भवति । अन्तादेशापवादः । कुर्यः । क्रियासुः । निर्दिश्यमानस्यादेशो न यामुटः ।
थवित्सेः ॥ ८ ॥ __ थसंज्ञकवेत्तिसि इत्येतेभ्यः परस्य शेर्जुमादेशो भवति।डित इति वर्तते । तत्र लिङ प्रादेश उक्तः । तृङः स्येन व्यवधाममस्ति लुडोपि सेरिति भविष्यति पारिशेष्यात्थविद्ग्रहण
अर्थम् । अबिभसः। अजागरुः । उसोत्ये । विदेः । अविद्धः । अकाषुः । अहायुः।
प्रातः ॥६॥ सेरिति वर्तते । माकारान्ता सेः परस्य झर्नुस् भवति । श्रतिकृतं रातः परत्वं रुपि कृते त्याप्रयलक्षणेन सेः परत्वं मत उसयगतमानन्तर्य झरस्ति । अस्थुः । अगुः । अयुः । मदुः। अधुः । त्यानयलक्षणेन ओरिति पूर्वेणैव सि? नियमार्थमेतत् । अत एव सेरुपि कृते नान्यस्मात् अभवन्निति ।
लङो वा॥०॥ आत इति वर्तते । आकारान्तात्परस्य ललादेशस्य फेर्वा जुस् भवति । मयः । अयान् । अधुः । मधान । ननु लङ् ग्रहणममर्थकम् । स्ति इति वर्तते । पारिशेष्यात् लक एवं संप्रत्ययः मानर्थकम् इह लडेछ यो लङ् तस्य झर्जुस् भवति ।
-