________________
smponen
anduaamananew
RAMAmrandmanduonmmmmomemuaranommendousemamasansamithanamanmadmeindian
२५६ महावृत्तिसहितम् ।। तीति अर्थज्ञः। परत्वादातः के सति नित्यः सविधिः । उकिरतीति उत्किरः। विकिरः । प्रिणातीति प्रियः। इगुङः । विक्षिपः। विबुधः। विनुः इह काभेदः इति परत्वादण् ।
प्रातो गौ ॥ १०८ ॥ प्राकारान्ताडोः को भवति गो वाचि। पापवादो. ऽयम् । प्रस्थः।मुग्लः । इह वडवासन्दाय इति परत्वादण॥
पाघ्रामाधेट्दशः शः ॥ १०६ ॥ गाविति वर्तते।पादिभ्यः शा भवति । पाइति साह. पर्यादलाक्षणिकत्वाच पिवतेग्रहणम् । उत्पिषः। विपिवः । उजिघ्रः। विजिघ्र । संज्ञायां तु व्याघैरुपमेये तद्योग इति निर्देशात् कः । व्याघ्रः । उद्धमः। विधमः। उद्धयः। विधयः । उत्पश्यः। विपश्यः । गाविति केचिदिह नाभिसम्बध्नन्ति । तेन । पश्यतीति पश्यः । जिघ्रः॥ लिम्पविन्दधारिपारिवेधुदेजिचेतिसाति
साहिभ्यो ऽगेः ॥ ११० ॥ लिम्प विन्द धारि पारि वेदि उदेजि चेति साहि इत्येतेभ्यः अगिपूर्वेभ्यः शो भवति । लिम्पतोति लिम्पः। कथं कुख्यलेप इति मध्येऽपवादाः पूर्वान्विधोन बाधन्ते मोत्तरानिति इगुऊः कस्यायं शो बाधको नाणः। विन्दतीति विन्दः । लिम्प विन्द इति सानुषङ्गनिर्देशादन्यत्राव्ययं विधिर्भवति । संज्ञायांगावपि । निलिम्पा नाम देवा। अरविन्दम् । गोविन्दः । इति अगाविषयेपि सः सिद्धः । धारयतीति धारयः । पारयः । वेदयः । उदेजयः। निर्देशा
-