________________
tasaNamaste
mapermanawane
a
जैनेन्द्रव्याकरणम् । सति न कस्यचिदानयनं स्यात् । नायं दोषः । द्वाविह गोशद्वौ । प्रवत्तपदार्थको निवृत्तपदार्थकश्च । सारूप्यात्तयोर्भेदापरिज्ञाने निवृत्तपदार्थकस्य द्योतनार्थ नञः प्रयोगः प्रतिषेधे सत्त्युत्तरपदार्थसदृशो वृत्यों जायते । नजिवयुक्तमन्यसदृशावधिकरणे तथा हार्थगतिरिति वचनात् । अन्यपदार्थ तु परत्वाबसो भवति । अशालिको देशः। अकारो नमोऽनित्यत्र विशेषणार्थः । वामनपुत्रादिष्वनादेशो मा भूत् ।
गुणोक्त्येषत् ॥ ६ ॥ उच्यते इत्युक्तिः शब्दः । गुणशब्देन सह ईषच्छन्दः समस्यते षसो भवति । ईषत्कडाराईत्पिङ्गलाईद्धिकटः । ईषदुन्नतः । ईषत्पीतः । हृदुत्पत्तिः प्रयोजनम् । गुणोत्तयेति किम् । ईषत्कारकः । ईषद्गार्ग्यः । जात्येकार्थसमवायिक्रियागुणापेक्षया जातेरपि वृद्धिहासा।
ता॥ १० ॥ तान्तं सुबन्तेन सह षसो भवति। मोक्षमार्गः। स्वर्गसुखम् । राजपुरुषः।
कृति ॥ ११॥ कृत्प्रयोगे या ता तदन्तं सुण सह षसो भवति।न| प्रतिपदमिति प्रतिषेधं वक्ष्यति । तस्यायं पुरस्तानिरासः। इध्मनां ब्रश्चनः इध्मव्रश्चनः । पलाशसातनः । अविलवनः । स्मश्रुकतनः । करणे युट् । कत्तुकर्मणोः कृतीति ता।
-