SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Ha २८४ महात्तिसहितम् । Romwomen aamanareshemamaeemamathemuseredatedmausammanuma Mansom w n as मसंज्ञकः । कानस्य इङानं द इति संज्ञा । भावकर्मकर्तृष च सम्भवः । लिडादेशत्वादेव कित्त्वे सिद्ध स्फातार्थ कित्करणमनयो । अनेः अक्षितवान् । खन: सस्वजान इति कित्वानखं सिद्धम् । ऋकारान्तस्य एप्प्रतिषेधार्थ च किकरणं तितीर्वानः । ऋच्छतृनामित्येन्न भवति । कर्मणि ततिराणः । ऋतहडोरिति इत्वस्य द्वित्वे चीति स्थानिवद्भाव तृति द्वित्वं । र इति अत्वम् । तैरेवाचाय: वस्वेकाजाड्यसामिङिति वसौनरतः। एकाचामाकाराताना घसेश्चेति विहितमेविचान् । पविवान् । जक्षिवान । इह कस्मान्न भवति विभिदा चिच्छिद्वान् हलाध्येलिघते इत्यनन एत्वचरवयोर्वासा य एकाच तत्रैवेद् भवति यद्येवं ययिवानित्यत्रापि इटि चात् स्वमिति स्व एकास्वमस्तीति आद्ग्रहणमनर्थकं नियमार्थमेतत् यथा मिनि मित्तमेकाच्त्वं तेषामाकारान्तानामेव हद्भवति नान्येषां च खन्वानिति । अत्रापीटि कृते उङ खे क्रियमाणे एकासम्भवाऽस्ति अत एव नियमात् घमेरिद्यप्राप्त ग्रहणम् । तथा वा दृशिगमहनषिदविशाम् । हशिवान् । ददृश्वान् । जम्मिवान् । जगन्वान् जधिनवान । जघन्वान् । मो न: स्वोरिति मकारस्य नत्वम् । दृशेरनेकाच्त्वात् गमहनोरातहति नियमात् इट्यप्राप्त विभाषा वासा परता बदेः शब्धिकरणस्य ग्रहणम् । विविदिवान् । विविद्वान् । ज्ञानार्थस्य ग्रहणे तेर्यस्य वेति प्रतिषेधः स्यात् । विविशिवान् । विविश्वान् ॥ श्रुवोऽनिट् ॥ ८ ॥ ANRAIsammannamas annano vidiomasomamtamne - -
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy