________________
जैनेन्द्रध्याकरणम्
१२६ कार्यकारणभावः । गोभिः कृतत्वाद्वपावत्वस्य । इह कस्मान्न भवति । अदणा काणः । असामर्थ्यात् । नात्र काणत्वमक्षिकृतमन्येन केनापि काणः कृतः। केवलमणा काणत्वयुक्ता लक्ष्यते । इह कस्मान्न भवति । दना पटुः । घृतेन पटुः । अनभिधानात् ॥ पूर्वावरसदृशकलहनिपुणमित्रश्लक्ष्णसमैः ॥८॥
पूर्व-अवर-सदृश-कलह-निपुण-मिश्र इलक्ष्ण-सम इत्येतैः सह भान्तं षसो भवति। मासेन पूर्वो मासपूर्वः । सवत्मरपूर्वः । मासावरः । संवत्सरावरः । अस्मादेव वचनाद्भा । हेता वा । पित्रा सदृशः । पितृमशः । भा ऽतुलापमाभ्यां तुलाथै रिति भा । विद्यया सदृशो विद्यासदृशः । असिना कलहोऽसिकलहः । वाचा निपुणो वानिपुणः । गुडेन मिश्रा गुडमिश्राः । तिलमिश्रा আলা। ৰাৰা হল আন্তঃ । লিঙ্কামযঃ। সাদা समो मातृसमः । कुलेन समः कुलसमः॥
साधनं कृता बहुलम् ॥ २६ ॥ साधनं कारकं तत् कृदन्तेन बहुलं षसो भवति । कर्तृ । अहिना हतोऽहिहतः । करणम् । विषेण हतो विषहतः । कृद्ग्रहणे तिकारकपूर्वस्यापि । नवनिर्भिन्नः। तथा देवदत्तेन नखैर्निर्भिन्नः देवदत्तनवनिर्भिन्नः। कर्म । ग्रामं गमी ग्रामगमी । ओदनं बुभुक्षुरोदनबुभुक्षुः। अपादानम् । ग्रामनिर्गतः। अधर्मजुगुप्सुः। सम्प्रदानम् । पादाभ्यां हियते पादहारको भूपः । अधिकरणम् । गले चोपते गलेचोपकः । युड्याबहुलमिति बहुलवचनादुभयत्र कर्मणि