________________
amananews
w
wwmunu
mummemorandume
जैनेन्द्रव्याकरणम् ।
१७५ कविभक्ती बलीयसीति कर्मणीप् । करणे च भा भवति । वषडग्नये । वषडिन्द्राय । योगग्रहणं किम् । नमो जिनानामायतेभ्यः । ननु ड्याम्मृदः स्वादयो विहिताः । तदन्तविषयोऽयं नियमः पदविधिः । ततो ऽसामोदेव जिनशब्दान्न भविष्यति योगग्रहणमनर्थकम् । अन्यैरपि योगे यथा स्यात् इत्येवमर्थम् । हितशब्दयोगे उपसंख्यानम् ॥ अरोचकिने हितम् ॥ क्लप्त्यर्थधुप्रयोगे अन्वक्तव्या ॥ * ॥ मूत्राय प्रकल्पते यवागू। सूत्राय संपद्यते। सूत्राय जायते। भिन्नविकारापत्तौ चेदं वक्तव्यम् । अभेदे मूत्रं संपद्यते यवागरिति वैव भवति। विकारग्रहणं किम् । देवदत्तस्य संपद्यते यवागूः । मूत्रं संपद्यते यवाग्वाः। उत्पातेन ज्ञाप्यमाने अन्वक्तव्या॥* ॥
वाताय कपिला विद्युदातपायातिलोहिनी । पीता वर्षीय विज्ञेया दुर्भिक्षाय भवेत्सिता ॥ तेनैतत् सर्व लब्धम् ॥ प्रकृष्यगहें मन्यकर्मण्यजीवे वा ॥ २७ ॥ प्रकृष्यगर्दोऽतिशयतिरस्कारः। प्रकृष्यगर्दै गम्ये मन्यतेः कर्मणि जीववर्जिते वा अविभक्ती भवति । न त्वा तृणं मन्ये । न त्वा तृणाय मन्ये । न त्वा बुसं मन्ये । न त्वा बुसाय मन्ये । प्रकृष्येति किम् । का, त्वां मन्ये । लोधूत्वा मन्ये।न त्वा नावं मन्ये। यावत्तीर्ण नाव्यं भवति।न त्वा अन् मन्ये । यावद् भुक्तं श्राडम् । गर्ह इति किम् । इन्द्रनीलात् पद्मरागमधिकगुणं मन्ये । प्रशंसेयम् । उभयग्रहण किम् । अश्मानं दृषदं मन्ये । स्वरूपकथनमेतत् । मन्यग्रहणं किम् । न त्वा तृणं चिन्तयामि । विकरणनिर्देशः किम् । न त्वा
-
१२