SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ montho m emade महात्तिसहितम् वडारक अकडारक अभुक्तक उद्दक सुपर्थक सुपर्चक सुधर्मक खरीजङ्घ शलाजच शलाथल पतञ्जल कमन्दक कण्ठेरणि कुषीतक कासकृत्स्न निदाघ कलशीकष्ठ दामकण्ठ कष्णपिङ्गल जन्तुक अविरग्ध कपिालक प्रतान अनभिहित ॥ तिककितवादिभ्यो द्वन्द्वे ॥ १४० ॥ वेति नानुवर्तते । तिककितव इत्येवमादिभ्यो बन्द दृडस्य बहुष भवति । तैकायनयश्च कैतवायनयश्च तिक कितवाः। तिकादिलक्षणस्य फिञ उप । वांखरयश्च भाण्डीरथयश्च इन उपि वंखरभण्डीरथाः। पाटकयश्च नारकयश्च पटकनरकाः । वाकनखयश्च श्वागुदपरिणडयश्च वकनरवाश्वगुदपरिणडाः । औजयश्च काकुभाश्च ककुभशब्दः शिवादिषु विदादिषु वास्ति एन्जककुभाः। खायश्च शान्तमुखयश्च लकशान्तमुखाः। उरसशब्द स्तिकादौ । औरसायनयश्च लाङ्कटयश्च उरसल कटाः। अग्निवेशशब्दो गर्गादौ । अग्निवेशाश्च दासेरकयश्च अग्निवेशदासेरकाः । औपकायनाश्च लामकायनाश्च फण उपि उपकलमकाः। भ्राष्टकयश्च कापिष्टलयश्च भ्रष्टककपिटलाः। काष्णाजिनयच कार्णसौन्दरयश्च कृष्णाजिनकृष्णसुन्दराः॥ कौण्डिन्यागस्त्ययाः कुण्डिनागस्ती ।। १४१॥ कौडिन्य आगस्त्य इत्येतयोई इत्यस्य वहुषष भवति कुण्डिन अगस्ति इत्येतैः चादेशा यथासङ्ख्यं भवतः । अगम्त्यशब्दात् ऋष्यण । कुण्डमस्यास्तोति कुण्डिनी नाम - -
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy