________________
महावृत्तिसहितम् ।
अधिकरणे चाद्यर्थञ्च ॥ ५८ ॥
:
क्त इति व्रतंते श्रद्यर्था अभ्यवहारार्थाः । श्रद्यर्थेभ्यो धिगत्यर्थेभ्यश्च क्तोऽधिकरणे भवति कर्तरि वाकर्मणि । यथाप्राप्तं च कर्तृकर्म भावेषु अद्यर्थेभ्य: अधिकरण कर्मभावेषु क्तः अधिकरणे प्रस्मिन्निमे भुञ्जते स्म इदमेषां भुक्तम् । इदमेषां पीतम् । तस्याधिकरण इति कर्तरि ता । कर्मणि एभिर्भुक्त श्रोदनः । एभिः पीतं मधु । भावे भुक्त एभिः । पीतमेभिः । धिभ्यः अधिकरणकर्तृ भावेषु तः अधिकरणे इदमेषामासितम् । श्रासिता भवान् । आसित भवता । गत्यर्थेभ्य अधिकरणकर्तृकर्मभावेषु क्तः अधिकरणे इदमेषां यातम् । याता देवदता ग्रामम् । यातेा देवदत्तेन ग्राम: । यातं देवदत्तेन । इह विभुक्ताः भ्रातरः पीता गावः इति मत्वर्थीयोऽकारः । दासगोनौ संप्रदाने ॥ ६० ॥
३६०
दासगोन इत्येतौ शब्दौ निपात्येते संप्रदाने कारके दासन्ति तस्मै दासः । गां हन्ति अस्मै श्रागताय गोनोऽतिथिः । टगत्र निपात्यः । स्त्रियां गोघ्नी देवदत्ता |
भीमादयोऽपादाने ॥ ६१ ॥
भीमादयः शब्दाः अपादाने कार के ज्ञातव्याः । भीमादयः शब्दा अन्यत्र साधिता: कारकनियमार्थमिह तेषां पाठः । बिभेत्यस्मादिति भीमः । भोटमः । भयानक । चरुः । प्रस्कन्दनम् । प्रथत्तनम् । समुद्रवन्त्यस्मात् समुद्रः । श्रुवः । श्रुक् 1 भृष्टिः । रक्षा । संकसंति तस्मात् संकसुकः । खलिनः ।
1
उणादयेाऽन्यत्राभ्याम् ॥ ६२ ॥
उणादयस्त्या श्राभ्यां संप्रदानापादानाभ्यामन्येषु कारकेषु भवन्ति । करोतीति कारुः । वृश्चति तं वृक्षः । कषितो