________________
जैनेन्द्रव्याकरणम् गो ऽपित् ॥ १३ ॥
अपित गसंज्ञको ङिद्भवति ॥ कुरुतः । कुर्वन्ति । चिनुतः । चिन्वन्ति । मृषृः । मृजन्ति । ग इति किम् । कर्ता । मार्श । अपिदिति किम् । करोति । मार्ष्टि । अपिदिति प्रस्वज्यप्रतिषेधः । यद्येवं तुदानि लिखानीत्यत्र पिपितरेकादेशः पिद्भवतोति ध्युङ एप्प्रसज्येत । नायं दोषः । लाडादेशस्य पित्वं न चाटः । अथवायं पर्युदासः । इह तर्हि च्यवन्ते प्लवन्त इति परापेक्षपिपितरेकादेशस्य पिताऽन्यत्वमस्तीत्येष्प्रतिषेधः प्रसज्येत । नैष दोषः । वागावं बलीय इति प्रागेवैकादेशादेषु ॥
1
लिडस्फात्कित् ॥ ७८ ॥
४३
पिदित्येव । अस्फान्तात्परोऽपिल्लिड किद्भवति । बिभिदतुः । बिभिदुः । ममृजतुः । ममृजुः । विडिति किम् । यष्टा । अल्फादिति किम् । ममन्धतुः । ममन्थुः । ननु ररन्धिव र रन्धिम इत्यत्रास्फाद्विहितेो लिट् । नैवम् । तुम्बिधावुपदेशग्रहणाश्रयणात् । एवञ्च कुण्डा हुण्डेत्यत्र सरोहेल इति अस्त्यो भवति । अपिदित्येव । बिभेदिथ । ङिदिति वर्त्तमाने feari किम् । ईजतुः । ईजुः । ङिति जिर्न स्यात् । अयमेव किद्विषयः । ववृते । वृवृधे इत्यत्र परत्वादेपि कृते स्फान्तत्वमिति चेत् इष्वाचित्वात्परश व्दस्येत्यदोषः | अस्फादिति प्रसज्यप्रतिषेधः । न चेत् अस्फान्ताद्विहित इति पर्युदासे हि हलन्तादेव लिट् कित् स्यात् । वर्णोरित्यतो वेति व्यवस्थितविभाषाऽनुवर्तते । ततः श्रन्थिग्रन्थिदम्भिष्वञ्जीन्धिभ्योऽपि किद्भवतीत्येके । थतुः । अथुः । ग्रेथतुः । ग्रेथुः । देभतुः ।