________________
NintendouTIGanthaleuminumminuinindianimalumamalomdominentalain
महात्तिसहितम् । गाङ्कटादेरञ्णिन्डित् ॥ १५ ॥ गाङित्येतस्मात् कुदादिभ्यश्च धुभ्यः परे ऽणितस्त्या डितो भवन्ति ॥ विनापि क्तमतिदेशो गम्यते । गाडितिव्याख्यानादिङादेशो गृह्यते । कुटादिस्तुदादेरन्तर्गणो यावत् इत्शब्द इति । गाङ् । अध्यगी। अध्यगीषाताम् । अध्यगीषत । लुङ्लुङोर्वेति इडो गाडादेशः। भूमादिसूत्रे. त्वम् । कुटादि । कुटिना । कुटितुम् । कुटितव्यम् । पुटिता । पुदितुम् । पुटितव्यम् । व्यचेरनसि कुटादित्वम् । विचिता । विचितुम् । विचितव्यम् । अनसीति किम् । उयचाः । अस् सर्वधुभ्य इत्यस् । अणिदिति किम् । उत्कोटयति । उत्कोटो वर्तते । डितीव द्वित् । ईबन्तादर्थो गम्यते । तेन उच्चकुटिषति इत्यत्र ङनुदात्तेतो द इति दो न भवति ॥
इडिजः ॥ ६ ॥ अन्त्येनेतादिरित्यत आदिरिति वर्तते । विजेरुत्तर इडादिस्त्यो द्भिवति ॥ उद्विजिता । उद्विजितुम् । अनिजितव्यम् । इडिति किम् । उोजनम् । उद्धेजनीयम् । विज.इति किम् । लविता ॥
बाणीः ॥ १७ ॥ जीतेः पर' इडादित्यो वा डिद्भवति ॥ प्रोर्णविता । प्रोर्णविता । अप्राप्ते विकल्पोऽयम् । दसंज्ञके तु लङ इटि परत्वान्नित्यो विधिः । प्रौर्णवि । अजिणदित्येव । भिवदिटि प्रणाविष्यते । इडादिरित्येव । प्रार्णवनम् । प्रोर्णवनीयम् ॥