SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ वरः ॥ जैनेन्द्रव्याकरणम् । प्रग्राहेण चरति । तुलाप्रग्रहेण चरति । तुलासूत्र राहीत्वा 4णिक् चेष्टते इत्यर्थः । वणिजामिति किम् । प्रग्रहो देवदत्तस्य ॥ रश्मौ ॥ ४६॥ इति वेति च वर्तत । इह रश्मिशब्देन अश्वादिसंयमनरज्जुरेव गृह्यते । प्रशब्दे वाचि अहेर्वा घञ् भवति समुदायेन रश्मावभिधेयायाम् । प्रगृह्यते इति प्रग्राहः ।। आच्छादने वृजः ॥ ५० ॥ वेनि वर्तते प्र इति च । प्रपूर्वाणोतेर्वा घञ् भवति माच्छादनविशेषे वाच्ये । प्रकृणोति तं प्राचारः । प्रवरः । आच्छा. दन इति किम् प्रवरः ॥ परौ भुवोऽवज्ञाने ॥ ५१ ॥ वेति वर्तते । अवज्ञानमवक्षेपः । परिपूर्वाद्भइत्येतस्माद्वा घन भवति अवज्ञाने वाच्या परिभावः। परिवः । अवज्ञान इति किम् । सर्वतो भव: परिभवः ॥ वृग्रहवृट्टगमोऽच् ॥ ५२ ॥ भावे अकर्तरीत्येवानुवर्तते । इवर्णन्तात उवर्णान्तात ऋवर्णान्तात् ग्रह व दू गमि इत्येतेभ्यः वाजित्ययं त्यो भवति । घनोऽपादोऽयम् । चयः । जयः । यवः । रवः । लवः । करः । गरः । शरः । ग्रहः । वरः। श्रादरः । गमः । चकारः व्य. जोधनचोरित्यत्र विशेषणार्थः । अज्विधौ भयादीनामुपसंख्यानं नपुंसके कादिनिवृत्यर्थम् । भयम् । वर्षम् । रणिवशिभ्यामज्वक्तव्यः । रणः । वशः। धार्थे कविधान स्थास्नापाव्याधिहनियुध्यर्थं कर्तव्यम् । प्रतिष्ठतेस्मिन् प्रत्यः । प्रस्नात्यस्मिन् प्रस्नः । प्रपिबन्तयस्यां प्रपा । प्राविध्यन्त्यनेन आविधम् । AugusRIMeamrewana -
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy