________________
वरः ॥
जैनेन्द्रव्याकरणम् । प्रग्राहेण चरति । तुलाप्रग्रहेण चरति । तुलासूत्र राहीत्वा 4णिक् चेष्टते इत्यर्थः । वणिजामिति किम् । प्रग्रहो देवदत्तस्य ॥
रश्मौ ॥ ४६॥ इति वेति च वर्तत । इह रश्मिशब्देन अश्वादिसंयमनरज्जुरेव गृह्यते । प्रशब्दे वाचि अहेर्वा घञ् भवति समुदायेन रश्मावभिधेयायाम् । प्रगृह्यते इति प्रग्राहः ।।
आच्छादने वृजः ॥ ५० ॥ वेनि वर्तते प्र इति च । प्रपूर्वाणोतेर्वा घञ् भवति माच्छादनविशेषे वाच्ये । प्रकृणोति तं प्राचारः । प्रवरः । आच्छा. दन इति किम् प्रवरः ॥
परौ भुवोऽवज्ञाने ॥ ५१ ॥ वेति वर्तते । अवज्ञानमवक्षेपः । परिपूर्वाद्भइत्येतस्माद्वा घन भवति अवज्ञाने वाच्या परिभावः। परिवः । अवज्ञान इति किम् । सर्वतो भव: परिभवः ॥
वृग्रहवृट्टगमोऽच् ॥ ५२ ॥ भावे अकर्तरीत्येवानुवर्तते । इवर्णन्तात उवर्णान्तात ऋवर्णान्तात् ग्रह व दू गमि इत्येतेभ्यः वाजित्ययं त्यो भवति । घनोऽपादोऽयम् । चयः । जयः । यवः । रवः । लवः । करः । गरः । शरः । ग्रहः । वरः। श्रादरः । गमः । चकारः व्य. जोधनचोरित्यत्र विशेषणार्थः । अज्विधौ भयादीनामुपसंख्यानं नपुंसके कादिनिवृत्यर्थम् । भयम् । वर्षम् । रणिवशिभ्यामज्वक्तव्यः । रणः । वशः। धार्थे कविधान स्थास्नापाव्याधिहनियुध्यर्थं कर्तव्यम् । प्रतिष्ठतेस्मिन् प्रत्यः । प्रस्नात्यस्मिन् प्रस्नः । प्रपिबन्तयस्यां प्रपा । प्राविध्यन्त्यनेन आविधम् ।
AugusRIMeamrewana
-