________________
DORamanna
महावृत्तिसहितम् । न ध्यन्तार्थमेव तत्संभाव्येत णमि पुनर्निपातनं डोनिवृत्यथ घोर्दीत्वनिवृत्यर्थं च । वादीकृत्वा यवागू भुङ्क्त। स्वादु कारंभुङ्क्त । चिविषक्षायामस्वादुं स्वादुं कृत्वा भुङ्क्ते स्थाएं कार भुङ्क्त । चाविति दीत्वं प्रसज्येत । उत्तरार्थं च इह णम्ग्र. हणम् विभाषाधिकारात् कापि भवति ।त्कादय आतुमो विधीयभामाः भावे भवन्ति । मनु स्वाईंकारं भुङ्क्ते देवदत्त इति णमा कत्रनुक्तत्वात् कर्तरि ता प्राप्ता नक्षितेत्यादिना ताः कर्तरि न भवति
अन्यथैवं कथमित्यस्वनर्यात् ॥ १३ ॥
अन्यथा एवं कथं इत्येतेषु वान धुभ्यो णम् भवति अनर्थात् । येन विनापि यदर्थः प्रतीयते स तत्र प्रयुज्यमानोउनर्थकः शब्दः तथाहि यावानेवार्थोऽन्यथा भुत इति तावानेव कृप्रयोगेऽपि अन्यथाकारं भुते । एवंकारं भुङ्क। कथंकार भुते । अनर्थादिति किम् । अन्यथा कृत्वा शिरी भुङ्क्त।
___ यथातथयोरसूयामत्युक्तौ ॥ १४ ॥ कृताउनदिति वर्तते। यथातथाइत्येतयोर्वाचोकजोग्न. र्थात् णम् भवति असूयाकतायां प्रत्युक्तौ गम्यमानायाम् । कथं कृत्वा मवान् भुङ्क्ते इत्येवं पृष्टोऽसूयकः तं प्रत्याह यथाकारमहं भाक्ष्ये तथाकारमह भादये किं तवानेन। अनर्थादिति किम् । यथाकृत्वाहं बलिं भाक्ष्ये किं तवानेन । असूयाप्रत्युक्ता. विति किम् । यथाकत्वाहं भोक्ष्ये तथाकृत्वाह भक्षिये यदा द्रष्टव्यं भवता
कर्मण्यशेषे शिविदः ॥ १५ ॥ अशेषः कः साकल्यम् । इदं कर्मणो विशेषणं अशेषतिशिष्टे कर्मणि वाचि शिविदेोवोणम् भवति । साधुदर्श प्रणमति
-