________________
जैनेन्द्रव्याकरणम् । शेते ततोऽधीते । अनाकात इति किम् । यदयं भुत्का ब्रजति । अधीत एव ततः परम् । अत्र पूर्वोत्तरक्रियाभ्यां व्यतिरिक्तमध्ययनं काढते ।
वाग्रेप्रथमपूर्वे ॥ १० ॥ आभीक्ष्ण्य इति निवृत्तम् । परकालैकक कादित्यनेन कात्ये प्राप्ने विभाषेयम् । अग्रे प्रथम पूर्व इत्येतेषु वाक्षु त्काणमौ वा भवतः । अग्रेभोज ततो ददाति । अग्रे भुत्का ततो ददाति । प्रथमंशोज ततो ददाति । प्रथमं झुक्का ततो ददाति । पूर्व भोज ततो ददाति । पूर्व भुत्का ततो ददाति । झिनामेवेत्यत्र एनकारीपादानात केवलेनैवामा विहितेन वक्सो भवति मान्य सहितेन । वावचनालडादयोऽपि भवन्ति । अग्रे भुङ्क्ते ततो ददाति । प्रथम भुक्त ततो ददाति । पूर्व भुङ्क्त ततो ददाति ।
कर्नाण्याक्रोशे कृतः खमुञ् ११ ॥ कर्मणि वाचि आक्रोशे गम्यमाने रुजः खमुञ् भवति । चोरोसीत्येकमाक्रोशति धोरङ्कारमाकोशति । दस्युङ्कारमाक्रोशति । कापवादोऽयम् । नाक्रोश इति किम् । घोरं कृत्वा गच्छति । नात्राक्रोशसंपादनार्थ चारग्रहणम् ।
स्वादुमि णम् ॥ १२ ॥ स्वादुमीत्यर्थनिर्देशः । स्वार्थेषु वान कृमो णम् भवति । परकालैकात कादिति वर्तते । स्वादुङ्कारं भुङ्क्त । संपन्न कारं भुङ्क्त । लवणंकारं भुङ्क्ते । स्वादुमीति णम्सन्नियोगे मकारान्तता निपात्यते । खमुनि प्रकृते स्वित्यक्शेर्नुमच इति मुमा सिद्धमिति चेत् व्यन्तविवज्ञायां अमेरिति प्रति. षेधः प्रसज्येत । खमुजयेव मान्तनिपातनं कर्तव्यमिति चेत