________________
जैनेन्द्रव्याकरणम् |
३०६
1
1
प्रयोजनं यस्या व्रजना दिक्रियायाः सा तदर्था तस्यां वाचि वर्त्स्यति काले बुरातुमैौ भवतः । कारको व्रजति । कर्तुं व्रजति । भोजको व्रजति । भोक्तं व्रजति । क्रियायामिति किम् । भिक्षिष्ये इत्यस्य जटाः । अध्येष्ये इत्यस्य कमण्डलुः । द्रव्यमत्र तदर्थम् । तदर्थायामिति किम् । धावतस्ते पतियति दण्डः । नात्र धावनं दण्डपतनार्थम् । जनु सामान्यविहितेन एवुना सिद्धं किमर्थं वुण्विधोयते झिकृते भान्तो भवतीति भिन्नविषयत्वात्तुमपि न वाधकः क्रियायां तदर्थायां वाचि लड़ वदयते स वाधकः स्यात् वासमविधिना ण्वुर्भविष्यतीति चेत् एवं तर्हि नियमार्थं avaचनं वति क्रियायां तदर्थायां वाचि बुणेव यथा स्यात् तृजादयो मा भूवन् इति कर्ता व्रजति विकिरो व्रजति इत्येवमादि न भवति ॥
भाववाचिनः ॥ ६॥
भाववाचिनो घञादयः ते वर्त्स्यति काले क्रियायां तदधीयां वाचि भवन्ति । यद्यपि सामान्येन विहिता घञादयस्तथापि बुराग्रहणं ज्ञापक्रमुक्तं सामान्यविहितास्त्याः वत्स्यति काले क्रियायां तदर्थायां न भवन्तीति तुमा च बाध्येरन् । तेनायं यत्नः । पाकाय व्रजति । मतये व्रजति पुष्टये व्रजति । तुमर्थाद् भाव इत्यप् । भाव इति किम् । पणे न । वाचि ग्रहणं किमर्थम् । यकाभ्यः प्रकृतिभ्यो येन विशेषणेन त्या विहितास्ताभ्यः प्रकृतिभ्यो तेन विशेषणेन क्रियायां तदर्थायां वाचि यथा स्युरित्येवमर्थम् ॥
1
1
कर्म्मणि चाण् ॥ १० ॥