________________
।१०४
महात्तिसहितम्। आहो अथो अधो मानो मनु नाना मन्ये असि बहि हिनु तु इति इव वत धवत एवं आ ां शं हिकम् हिरुक् शुभम् सुकम् शुकम् तुकम् नहि कम् ऊतम् सत्यम् अद्धा नो हि मुधा न चेत् जातु कथम् ऋते कुत्र अपि श्रादक आवहानोश्चित् वाह्यस् वत् दिष्ट्या पशु युगपत् फट् सह अनुषक् ताजा नाजक अङ्ग पुत्र अये अरे अवे वट वेद वाट् ऊं श्वक्तिवत् मर्या ईप कीम् सीम् गिविभक्तीस्वरप्रतिरूपकाश्च । गिप्रतिरूपका अवदत्तमित्यादौ । दुीतन्दुनय इति णत्वं न भवति । असत्व इति किम् । अस्यापत्यमिरिति ।।
प्रादिः ॥ १२८ ॥ प्रादयो निसंज्ञा भवन्त्यसत्वे । प्रपरापसमनिर्दुयाङ्न्यधयोऽप्यतिमृदभयश्च । प्रतिना सह लक्षयितव्याः पर्युपयोरपि लक्षणमत्र । असत्व इत्येव । विप्रातीति विप्रःपरा जयति सेना । पृथक्करणमुत्तरार्थम् । प्रादीना मेव गिसंज्ञा यथा स्याचादीनां मा भूत् । उत्तरत्र प्रादि. ग्रहणे क्रियमाणे अक्रियायोगे निसंज्ञा न स्यात् । आ एवं नु मन्यसे । आ एवं किल तत् ॥
क्रियायोगे गि ॥ १२६ ॥ क्रियायोगे प्रादयो गिसंज्ञा भवन्ति । प्रणमति । परिणायकः। गेरसेऽपि विकृतेरिति णत्वं सिद्धम् । क्रियायोग इति किम् । प्रगता नायका अस्माद्देशात् प्रनायको देशः। नन्वत्रापि क्रिया ऽस्ति । योगग्रहणसामर्थ्यात् यक्रियायुक्तास्तं प्रति गितिसंज्ञा भवति । गमिक्रियया चात्र योगः। मरुच्छब्दस्योपसंख्यानम् । मरुत्तः । गिस्ताऽच | इति अनजन्तत्वेऽप्युपसंख्यानसामर्थ्यात्तादेशः। प्रज्ञाश्र