________________
३२३
जैनेन्द्रव्याकरणम् । नबिति ङिख कृत्वा निदेशः । नपि नपुंसकलिङ्गे भावे तो भवति। घनघोरपवादः । हसितं छात्रस्य शोमन जल्पितं आसितम्। शयितम् । नपुसंकलिङ्गभावे क्तादिनिवृत्यर्थक भयादीनामज वक्तव्य इत्युक्तम् । तेन भय वर्षमित्यादौ तो न भवति । येषां घजजन्ताना नपुंसकत्वमिष्ट तेऽद्धर्चादिषु द्रष्टव्याः ।
जिन्नभिविधौ ॥ ६ ॥ नयमावे इति वर्तते । अभिविधिः क्रियागुणाभ्यां कास्न्यन व्याप्तिः। नपि भावे धोर्जिन भवति अभिविधैा गम्यमाने । क्तस्या यमपवादः । साकोटिन सामार्जिनं साराविनं सान्द्राविणं वर्तते । जिने।णिति स्वार्थि कोऽण नापुंसेतृतीटिख प्राप्त प्राप्तोन पत्येणीन इति न भवति मध्येऽपवादेयं गुटं न बाधते संकुटनं समार्जनम् । अभिविधाविति किम् । संरावः।
युट् ॥ ८ ॥ नपक्षाव इति वर्तते। नपिनावे युड् भवति धाः । हसनं छात्रस्य शासनं जल्पनं आसनं शयनम् ।
कर्मणि यत्स्पर्शात्कचंगसुखम् ॥८॥
युट्नबभाव इति च वर्तते । येन सस्पात् करृङ्गस्य सुखं भवति तस्मिन् कर्मणि वाचि नपुंसकलिंगे भाबे युट् भवति । ओदनभोजनं सुखम् । पयःपानम् । चन्दनानुलेपनम् । पूर्वेण सिद्धेपि नित्यसविध्यर्थ प्रारम्नः । कर्मणीति किम् । तूलिकाया उत्थानम् । युडत्र पूर्वेण सिद्धः। सविधिस्तु न भवति । यत्स्पादिति किम् । अग्निकुण्डस्योपासनं सुखम् । युट् पर्वण । पाक्षिकः सविधिः । कर्तरीति किम् । गुरी: हापन सुखम् । नात्र स्नापयतेः कर्तुः शरीरसुखं कि तर्हि गुरोः कर्मणः । अङ्गग्रहण किम् । पुत्रस्य परिष्वजन सुखम् । मान.
-
-