________________
-
जैनेन्द्रव्याकरणम् । पूर्वनिपातः प्राप्तो विभाष्यते। कडार गड्डुल कूट काण खन कुण्ट खोड खलति गौर वृक्ष भिक्षुक पिङ्गल तनु मट बधिर।
उत्तरपदं द्यु ॥ ४॥ से यदुत्सरपदं तयुसंज्ञं भवति। पञ्चगवधनः । द्यौ परतः हृदः घुसमाहार इति पूर्वस्य संज्ञायां टः मान्तः सिडः। एवं हे अहनो जातस्य ध्यन्हजातःकालामेयैरिति समुदायस्थ षसंज्ञा द्यौ परतः पूर्वस्यापिषसंज्ञायां टः सान्तः इत्यभयनन्दिविरचितायां जैनेन्द्रव्याकरणमहावृत्ती
प्रथमस्याध्यायस्य तृतीयः पादः॥
अनुक्ते ॥ १॥ अनुक्तमित्ययमधिकारः। पदित ऊईमनुक्रमिष्याम अनुक्त इत्येवं तदितव्यम् । स्वार्थद्रव्यखिङ्गानि त्रिको मुदर्थ इति अस्मिन् दर्शने स्वार्थिकाराबादयः संख्याकदियो विभत्त्यर्थाः । एवं च कर्मणीवित्येवमादीनां साधने स्वार्थ इत्येतस्य च गुणप्रधानभावेनैक्यता । स्वार्थंकत्वादिविशिषेष कर्मादिष्वनुक्तविषादयो भवन्ति । अथवा अनुक्तकाद्याश्रयेष्वेकत्वादिष्विवादयो अवन्ति । इह परिसंख्यानमिति केचित् । मिकृवृत्रयुक्त कर्मादाविति । वक्ष्यति कर्मणो । कटं करोति । मोरनं मु, । अनुक्ते इति किम् । क्रियते कटः । मिडोक्त कर्म । कृतः करः । कृतोक्तं कर्म । श्राडिको देवदत्तः। भाई भुक्तममेन इति वः ।हतोक्तः कर्ता । तेन क्रीतः । शतादस्वासेठयावित्तियः । हतार करख