________________
NIRAMA
se
जैनेन्द्रव्याकरणम् । २२३ | तुमो विशेषणम्। दृच्छायामुपलक्षिते तुमीति तेन यत्र तुमो निमित्तं हेतुफलभावो नास्ति तत्र न भवति। इच्छति कट. करोति चैनं भिन्न कर्तृकत्वे च न भवति । इच्छति देवदत्तः कटं कुर्याजिनदत्तः । यत्र तुम् नास्ति तत्र च न भवति । इच्छायामिति किम् । कर्तुगच्छति। अत्र वुरातुमौ क्रियायां तदर्थायामिति तुम्। धोरिति किम् । प्रकत्तं प्रैच्छत् प्राचिकीर्षत् । सगेरुत्पत्तिर्मा भूत्। अगसंज्ञार्थ च धुग्रहणम् । वानहणाद्वाक्यस्याऽपि साधुत्वम् । इहोपचारात् सिद्धम् । पिपतिषताव पिपतिषति कूलम् । मुमूर्षतीव मुमूर्षति श्वा । वेति व्यवस्थितविभाषा तनच्छासन्नन्तात् सन्न भवति । चिकीर्षितुमिच्छति । अनिच्छासनन्ताद्भवति जुजुगुप्सिषते । मत्वर्थाच्छैषिकाचापि मत्यर्थः शैषिकस्तथा । सरुपस्त्यविधिर्नेष्टः सन्नन्तान सनिष्यते ॥
स्वेपः क्यच ॥ ६ ॥ स्वस्य यदवन्तं तस्मादिच्छायां वा क्यज भवति । आत्मनः पुत्रमिच्छति पुत्रीयति । पटीयति।ककारो न: क्य इत्यत्र सामान्यग्रहणार्थः। चकारः सामान्यग्रहणाविघातार्थः । तेन एकानुवन्धग्रहणे न हनुबन्धकस्येत्ययं विघातो नास्ति । स्वग्रहणं किम् । पुत्रमिच्छति ब्रह्मचारी मरणमि
छति दुर्जनः । अत्र परस्येति गम्यते। इबिति किम् । पुत्र इच्छति । पुत्राय इच्छति।वाक्यात् कस्मान्न भवति । महान्तं पुत्रमिच्छति वाक्यस्यानिवन्तत्वात् । अवयबादसाम
•न्न भवति । कोक्तमत्र क्यचा तेन कर्तरि भावे च प्रयोगः। पुत्रीयति । पुत्रोय्यते अनेन । वेत्यनुत्तेझिमन्तेभ्यो न भवति । उच्चैरिच्छति । इदमिच्छति । किमिच्छति ॥ ।