________________
-
। २६०
महात्तिसहितम् । मिथ्योधम् । मिथ्यावद्यम् । मिङितिषसः। सुपीति किम् । वाघम् । अगेरित्येव । अनुवाथम् ॥
भूयहत्ये ॥६॥ सुप्यगेरिति वर्तते।भूय हत्य इत्येते शब्दरूपेनिपात्येते गिवजिते सुपि वाचि। देवभूयं गतः। देवत्वं गत इत्यर्थः। साधु भूयं गतः।क्यवत्र निपात्यते। दरिद्रहननं दरिद्रहत्या। चोरहत्या। हन्तेः स्त्रीलिङ्गे भावे क्यन्निपात्यते। सुपीत्येष। भव्यम् । घातो वर्तते । अगेरित्येव प्रभव्यमुपधातः॥
स्तुशासिण्वदृजुषः क्यप् ॥ ११ ॥
सुप्यगेरिति निवृत्तम् । सामान्येनायं विधिः । स्तुशास् इण् वृणाति ह जुष इत्येतेभ्यः क्यप्भवति । स्तुत्यः । शिष्यः। इत्यः । प्रात्यः। आइत्यः । पुनः क्यग्रहणं निसर्थम् । ओरावश्यक इत्यस्यापि बाधनार्थम् । अवश्यस्न्यः । सदुहिगुहिभ्यो धेति वक्तव्यम् । शस्यम् । दुह्यम् । शंस्थम् । दोयम् । गुह्यम् । गोह्यम्। आफूर्वादजे सज्ञायां क्या वक्तव्यः। श्राज्यम् । न वक्तव्यम् । पुनः क्यग्रहणायोगविभागाद्भविष्यति । उपेयमिति ईडो रूपम् ।।
दुङो ऽपिचतेः ॥ १२ ॥ कारोडो धोः क्यप्भवति कृपिचती वर्जयित्वा। मृत्यम् । वृद्धयम् ।ण्यापवादोऽयम् । अकृपिचतेरिति किम् । कल्प्यम् । चर्त्यम् । पाणी समवशब्दे च सृजेण्यो वक्तव्यः। पाणिसा रज्जुः । समवसर्यः कटः। भृनः क्यभवति पर विषये।भृत्याः कर्मकराः। भृत्याः शिशवः। भर्तव्या इत्यर्थः। अखाविति किम् । भार्या नाम क्षत्रियाः केचित् ।