SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ l s onumaariparamananemutndnepa mummom जैनेन्द्रव्याकरणम्। देवदत्तस्य भार्या स्त्रियां समजनिषदेत्यादिनाभावे क्या। कर्मणि चायं भार्याशब्दः । संपूर्वीदेति वक्तव्यम् । सम्भृत्या सम्भार्याः कर्मकराः ॥ खेयराजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्या व्यथाः ॥ ६३ ॥ खेयादयः शब्दा निपात्यन्ते । खेयमिति खनतेर्योनिपात्यते इकारश्चान्तादेशः । प्रादेये वा इत्यात्वं नाशकनीयम्। निपातनादेव राजसूयमिति राजशब्दे वान्ते भान्ते सुनोते क्यप् दीत्वं च निपात्यते । राज्ञा सूयते राजा वा अस्मिन् सूयते इति राजसूयम् । सरति कर्माणि सुवतीति घा सूर्यः। सर्जेरुत्वं सूबतेर्वा उडागमः क्यच्च निपात्यते मृषापूर्वस्थ वदतेनित्यं क्यप्निपात्यते । मृषोद्यम् । इच्यमिति कर्तरि क्यप् निपात्यते । कुप्यमिति सज्ञायां गुपेरादौ कत्वं क्यच निपात्यते। कुप्यं फल्गु भाण्डमित्यर्थः । गोप्यमन्यत् । कृष्णं पच्यन्ते स्वयमेव कृष्पच्या ब्रीहयः । प्रात्मकर्मणि क्यप् । न व्यथतेऽसावव्यथ्यः । नपूर्वीयथतेः कर्तरि क्यप् निपात्यते ॥ भिद्योदयौ नदे ॥ ४ ॥ भिद्य उद्या इत्येतो निपात्येते नदेऽभिधेये । भिनत्ति कूलानि भिद्यः। उज्झत्युदकमिति उडाः । कर्तरि कारके क्यप उज्झेर्धत्त्वं च निपात्यते । नद इति किम् । भेदः । उभः । इगुङलक्षणः कः पचायच यथाक्रमम् ॥ पुष्यसिमा भे ॥ ५ ॥ पुष्य सिध्य इत्येतो शब्दो निपात्येते भेऽभिधेये।
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy