________________
जैनेन्द्रव्याकरणम् ।
२४६ | पोरदुङ इति सिद्ध नियमार्थमिदम् । अंगेरेव यथा स्यात्। इतरेषामप्राप्त विधिः । चरेगाडि चागुराविति वक्तव्यम प्राचर्य व्रतम् । अगुराविति किम् । आचार्यो गुरुः ।। पण्यावद्यवर्यावह्या-पसर्याजयाणि ॥ ८८ ॥
पण्य अवद्य वर्या वह्य अर्य उपसया अजर्य इत्येतानि शब्दरूपाणि निपात्यन्ते॥परायमितिनिपात्यते ध्यवर्तव्यं घेद्भवति पण्यः कम्बलः। पण्या गटापाण्यमित्यन्यत्र । अश्वधं भवति गरं चेत्। अवधं घूतम् । अवयं पापम् । न उद्यते इत्यनुद्यमन्यत् । वर्षेति वृडो यो भवत्यनिरोधेऽर्थे । शतेन वर्या । सहस्रेण वर्या । स्त्रीलिङ्गादन्यत्र ण्य एव भवति । वार्या ऋषयः धनसंविभागरूपोऽत्राप्यनिरोधो ऽस्ति अनिरोध इति किम् । वार्या गाः शस्येषा वा मिति निपात्या करणञ्चेद्भवति । वहति तेन वा शकटम् । वाह्यमन्यत् ।। अर्य इति निपात्यते स्यामिनि वैश्ये च । अर्यः स्वामी। अयों वैश्यः। अन्यत्र ण्य एव । आर्यः साधुः । उपसपैति निपात्यते काल्या प्रजने चेत् प्रजनो गर्मग्रहणकाल: प्राप्तोऽस्याः काल्या तदस्यं प्राप्तमिति वर्तमाने कालाध इति यः । उपसया गाः । उपसयों वडवा । उपसार्या शरदि मथुरा अन्यत्र । अजयंमिति नपूर्वाज्जृषः कर्तरि यो निपात्यते सङ्गते ऽर्थे । न जीर्यत इत्यजर्यमार्थ सङ्गतम् । अजरिता कम्बल इत्यन्यत्र ।।
वदः सुपि क्यप् च ॥ ६ ॥ अगेरिति वर्तते । वदतेः क्यन्भवति पश्च गिवर्जिते खुपि बाचि । सत्यसुद्यत इति सत्योयम् । सत्यवद्यम् ।