________________
जैनेन्द्रव्याकरणम् ।
३६३
विदा लटा वा ॥ ६८ ॥
मानामिति वर्तते । वेतेरुत्तरेषां लटा मानां स्याने वा - लादयो भवन्ति । वेद । बि । विद्म । वेत्थ । विदथुः । विद । वेद । विदतुः । विदुः । न च भवन्ति । वेद्मि । विद्वः । विद्मः । वेत्सि | वित्थः । वित्थ । वेति । वित्तः । विदन्ति । विदेरिति कानिर्देशात् ज्ञानार्थस्य ग्रहण लाभार्थस्य शेन व्यवधा
नात् ।
ब्रुव ग्रहश्च ॥ ६८ ॥
मानामिति वर्तते । लटो वेति वर्तते । ब्रुब उत्तरस्य लटा मानां वा जलादयो भवन्ति । तत्सन्नियोगे ब्रुब आहादेशः । अकार उच्चारणार्थः । तथास्मद इत्युत्तरत्र प्रतिषेधात् अत्र पञ्च ग्रहणम् । श्रात्थ । श्राहथुः । आह । श्राहतुः [: । आहुः । सिपस्थे कृते ग्राहस्थ इति हकारस्य थकारः । खरोति चटर्बम् । यद्यत्र स्थानिवद्भावात् ब्रुव ईडिति ईट् स्यात् कलादिप्रकरणे प्राहस्थ इति वचनमनर्थकं स्यात् । न च भवति । ब्रवीषि । ब्रूथः । ब्रवीति । ब्रूतः । ब्रुवन्ति ।
न यास्मदः ॥ ७० ॥
ब्रूत्रः परस्य थस्यास्मदश्च पूर्वोक्ता आदेशा न भवन्ति । 1 ब्रवीमि । ब्रूवः । ब्रूमः : ।
ब्रूध
लोटो लवत् ॥ ७१ ॥
लोटो लङ इव कार्यं भवति । लोडादेशानां लङादेशानामिव कार्यमतिदिश्यते इत्यर्थः । पचाव । पचाम । ङितः सखं सिद्धम् । पचतम् । पचत । पचताम् मिप्यस्थतसे मृत तामेतेत सिद्धम् । एरुरिति उकारः पुरस्तादपवादन्यायेन एर्मेइति इखमेव बाधते न जुसादेशम् । एवं च यथा अदुः अधुरिति
f