________________
-
२०२
महावृत्तिसहितम् । दाहृतम्। समाहारे रसोनप भवतीति वक्तव्यम्। पच्छामि। पञ्चवायु । अकारान्तप्रकरणे रादिति डीविधानं ज्ञापकम् । अकारान्तोत्तरपदो : स्त्रियां वर्तते इति । पचपूलो। षण्णगरी । वान्त इति वक्तव्यम् । पवखट्टी। पवखटम् । स्त्रीगोर्नीच इति प्रादेशः । अन्नन्तस्य नखं स्त्रियां वा वृत्तिः । पच्चतक्षम् । पच्चतची। पात्रादिभ्यः प्रतिषेधः । पक्षपात्रम् । त्रिभुवनम् । चतुर्युगम् । पक्षगवम् । दशगवम् । गोरहदुपीति : सान्तः ॥
हश्च ॥ १४ ॥ हसंज्ञश्च न भवति । अधिस्त्रि । उन्मत्तगङ्गम् । दिमुनीदम् । प्रोनपीति प्रादेशार्थमनुप्रयोगार्थ च वचनम् । पूर्वपदार्थप्रधानस्यालिङ्गत्वं प्राप्तम् । अन्यत्राभिधेयल्लिङ्ग प्राप्तम् । चकारोऽनुक्तसमुच्चयार्थः । तेन क्रियाविशेषणानां नपुंसकत्वं सिद्धम् । शोभनं पचति ॥
नञ्यः ॥५॥ नसं यसब धर्जयित्वा नम्भवतीत्येतदधिकृतं वेदितव्यम् । ष इति पल्लिङ्गन निर्देशः सौत्रः। वाच्यप्रकरणादन्यत्र कामचारोवा वक्ष्यति । सेनासुराच्छायाशावानिशा वेति । क्षत्रियसेमा । चत्रियसेनम् । ष इति किम् । महती सेनाऽस्य महासेनः । अनाप्रति किम् । असेना । अय इति किम् । परमसेना ॥
खौ कन्योसीनरेषु ॥ ६ ॥ खुविषये कन्यान्तः षसो नन्भवति उसीनरेषु चेन् |सा कन्था । सौसमीनां कन्या सौसमिकन्थम् । भाहरक