________________
महावृत्तिसहितम् । ज्वर्यपादाने ॥३७॥ त्वरण स्वरा स्वरीति सौत्रभारतम् । स्वरायां गन्यमानापां नपादाने वाचि धीम् भवति । शय्योत्थायं धावति । शय्यार उत्थाय । मुखमनाउनाद्यवश्यकायं कृत्वा स्वरत इत्यर्थः । एवं स्तमरंध्रापकर्ष पयः पिबति । स्तनरंध्रादपकर्षम् । चाष्टापवर्षे मयूरान् भक्षयति । भाष्ट्रादपकर्षम् । वेत्यनु| वर्तनात् शस्याया उत्थाय धावति । स्वरीति किम् । आसनादुत्थाय गच्छति।
इपि ॥२०॥ स्वरीसि वर्तते । इबन्ने वाचि त्वरायां गम्यमानायां धो. संम् भवति । यष्टिग्राहं युध्यन्ते । यष्टिं पाहम् त्वरया युद्धप्रहरणननपेक्ष्य यष्टिमादाय युध्यते इत्यर्थः । एवं पटापकर्ष धावति पटामपकर्षम् । स्वरीत्येव खड्गं गृहीत्वा युध्यन्ते ।
स्वाङ्गे ध्रुवे ॥ ३८१ इपोलिवर्तते । यस्मिनिधनष्टपि प्राणिनां मरणं न भवति तदध्रुवं स्वाङ्गम् । तस्मिन्निवन्ते वाधि धार्णम् भवति । अक्षि. निशाचं जल्पति । माक्षणीनिकोचम् । भूक्षेपं जलपति । भुवं क्षेपम अंगुलिनिकाटं जल्पति । अंगुलिं निकोटं जल्पति । अध्रुध इति किम् । शिर सक्षिप्य जल्पति । अदवं मूर्तिमत्स्यांग प्राणिस्थ. मविकारजम् । अतस्थं तत्र दृष्टं च तेम चेतत्तथा युतम् । आद्यैश्चतुर्मिविशेषणैालाधुद्धि फलशोकादिरहितमाणिस्थं वस्तु स्वांगमुक्तम्। अत्तत्स्थं तन्त्रदृष्टं चेत्यनेन भूमिपतितकेशादिपरिग्रहः । तेन चेत्तत्तथायुतमित्यनेन काष्ठादिप्रतिमायां स्थितं पाण्यादि संगृहीतम्।
सक्ले णे ॥४०॥
-