SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ जैमेन्द्रव्याकरणम् । ३५३ इपीति वर्तते स्वांग इति वा । सह क्लेशेन दुःखेन वर्त्तते इति सक्शं क्लिश्यमानमित्यर्थः । इयन्ते स मे स्वाङ्गे वाचि चोर्णम् भवति । वर्थोऽयमारम्भः । सरः प्रतिमेषं युध्य न्ते । सरांसि प्रतिपेषम् | सरांसि पीडयता युध्यन्ते इत्यर्थः । एवं शिरः प्रतिपेषम् । शिरांसि प्रतिपेषम् । विशिपतिपदिकंदो व्याप्यासेव्ययोः ॥ ४१ ॥ - इपीति वर्तते । विश्यादिभिः कार्येन व्यापनीय द्रव्यं व्याप्यम् । क्रियारूपं तात्पर्येण आसेवनीयनासेव्यम् । क्रियाधारभूतमुपचाराहू उपसण्यासव्यम् । विधि पति पदि स्कन्द इत्येतेभ्यो धुण्यः उपाध्ये आसेव्ये च वाचि णम् भवति । गेहानुप्रवेशमास्ते । वृत्या व्यापनस्यासेवनश्य वाकत्वात् द्वित्वं न भवति । वाक्यपक्षे व्याप्यमानस्य द्रव्यस्य द्वित्वम् । आसेव्यधिवक्षायां तु मुख्यस्यासेव्यस्य क्रियारूपस्य द्विश्वम् । गेह मेहमनुप्रवेशमास्ते । गेहमनुप्रवेशमनुप्रवेशमास्ते । गेहानुप्रपातमास्ते । गेहं गेहमनुप्रपातम् । गेहमनुप्रपातमनुप्रपातमास्ते । गेहमनुप्रपादमास्ते । गेहं गेहमनुप्रपादम् । गेहमनुप्रपाद्मनुप्रपादम् । गेहावस्कन्दमास्ते । गेहं गेहमवस्कंदम् । गेहमवस्कदमधस्कंदम् । वेत्यधिकारात् गेहूं गेहमनुप्रविश्य गेहमनुप्रविश्याकुप्रविश्यास्ते । वो सायामाभीक्षरये च द्वित्वम् । व्याप्यासेव्ययेोरिति किम् । गेहमनुप्रविश्य भुङ्क्ते । खम् चाभीक्ष्ण इति यद्यप्यासेव्ये णम् सिद्धः । तथापि वाक्सविकल्पार्थमिदम् । 。 - तृष्यस्वोः क्रियान्तरे काले ॥ ४२ ॥ पीति वर्तते । इबन्ते कालवाचिनि वाचि तृषि असु इत्येताभ्यां णम् भवति क्रियान्तरार्थे यद्यनुप्रयुज्यमानक्रियापे. क्षया क्रियांतरे वृत्तिरित्यर्थः द्वचहापतर्षं गाः पाययति
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy