________________
जैमेन्द्रव्याकरणम् ।
३५३
इपीति वर्तते स्वांग इति वा । सह क्लेशेन दुःखेन वर्त्तते इति सक्शं क्लिश्यमानमित्यर्थः । इयन्ते स मे स्वाङ्गे वाचि चोर्णम् भवति । वर्थोऽयमारम्भः । सरः प्रतिमेषं युध्य न्ते । सरांसि प्रतिपेषम् | सरांसि पीडयता युध्यन्ते इत्यर्थः । एवं शिरः प्रतिपेषम् । शिरांसि प्रतिपेषम् ।
विशिपतिपदिकंदो व्याप्यासेव्ययोः ॥ ४१ ॥
-
इपीति वर्तते । विश्यादिभिः कार्येन व्यापनीय द्रव्यं व्याप्यम् । क्रियारूपं तात्पर्येण आसेवनीयनासेव्यम् । क्रियाधारभूतमुपचाराहू उपसण्यासव्यम् । विधि पति पदि स्कन्द इत्येतेभ्यो धुण्यः उपाध्ये आसेव्ये च वाचि णम् भवति । गेहानुप्रवेशमास्ते । वृत्या व्यापनस्यासेवनश्य वाकत्वात् द्वित्वं न भवति । वाक्यपक्षे व्याप्यमानस्य द्रव्यस्य द्वित्वम् । आसेव्यधिवक्षायां तु मुख्यस्यासेव्यस्य क्रियारूपस्य द्विश्वम् । गेह मेहमनुप्रवेशमास्ते । गेहमनुप्रवेशमनुप्रवेशमास्ते । गेहानुप्रपातमास्ते । गेहं गेहमनुप्रपातम् । गेहमनुप्रपातमनुप्रपातमास्ते । गेहमनुप्रपादमास्ते । गेहं गेहमनुप्रपादम् । गेहमनुप्रपाद्मनुप्रपादम् । गेहावस्कन्दमास्ते । गेहं गेहमवस्कंदम् । गेहमवस्कदमधस्कंदम् । वेत्यधिकारात् गेहूं गेहमनुप्रविश्य गेहमनुप्रविश्याकुप्रविश्यास्ते । वो सायामाभीक्षरये च द्वित्वम् । व्याप्यासेव्ययेोरिति किम् । गेहमनुप्रविश्य भुङ्क्ते । खम् चाभीक्ष्ण इति यद्यप्यासेव्ये णम् सिद्धः । तथापि वाक्सविकल्पार्थमिदम् ।
。
-
तृष्यस्वोः क्रियान्तरे काले ॥ ४२ ॥
पीति वर्तते । इबन्ते कालवाचिनि वाचि तृषि असु इत्येताभ्यां णम् भवति क्रियान्तरार्थे यद्यनुप्रयुज्यमानक्रियापे. क्षया क्रियांतरे वृत्तिरित्यर्थः द्वचहापतर्षं गाः पाययति