________________
H RARNERA
RAPARIS
जैनेन्द्रव्याकरणम् । शस्तदा मध्ये यक् रिग्य ग्लिङ्घइति रिगादेशः यदापादानादिविवक्षा तदा यग्नास्ति रिगादेशेयदेशौ । क्रिया । कत्या । गरस्येपिविकृतेरिति ज्ञापकात् क्तिरपि भवति । कृतिः ॥
इच्छा ॥ ३ ॥ इच्छेति निपात्यते । इष इच्छायामित्यस्माद्भावे श: यगभावश्च निपात्यते । तरपवादोऽयम् । परिचर्यापरिसर्या मृगयाणां निपातनं वक्तव्यम् । परिपूर्वाञ्चरेः शः सरतेरेप च निपात्यते । मृगयतेः शप् शो यगमावश्च निपात्यते । जागतैरशौ वक्तव्यौ। जागरा | जागर्या ।शे यक् । जागुरचिजिणजिगतीति एप् ।
प्रस्त्यात् ॥ ४ ॥ अ इत्ययं त्यो भवति तेभ्यो धुभ्यः स्त्रियाम् । चिकीर्षा । लोलूया । अटाट्यो । पुत्री या । पुत्रकाम्या । कण्डूया ॥
सरोहलः ॥ ५ ॥ सहलन्तो यो धुः ततः स्त्रियामस्त्यो भवति । कुण्डा । चुण्डा। मेधा । ईहा। पर्याप्तिवचनेऽलमर्थ इतिनिर्देशात् ये सेटस्तेषामिह ग्रहणम् । तेनेह न भवति । आप्तिः। दीप्तिः। राद्विः । अस्तिः। प्रध्वस्तिः। प्रशस्तिः । प्रशंसायां रुप इति निर्देशात् । शसेरत्योऽपि भवति । सरोरिति किम् । निपठितिः । हल. इत्येव । नीतिः॥
षिद्भिदादिभ्योऽङ्॥ ६ ॥ षिद्धयोधुभ्यः तिहादिषु च गणपठितेषु याः प्रकृतयस्ता. भ्यश्चाङ् भवति स्त्रियाम् । जष । जरा । अपष्। त्रपा। घटादयः षितः। घटा। व्यथा। युड्या बहुसमिति बहुलवचनात् लब्धिलभेति च भवति । भिदादिभ्यः खल्वपि । भिदा विदारणे
-
३६