________________
२७६
महावृत्तिसहितम् ।
I
केवलादपि । दामा | पामा । वामा । हेमा । वन् । विजावा । अग्रेगावा | वना इत्यतवम् । क्वनिप् । प्रातरित्वा । प्रातरिहवाना | केवलादपि । कृत्वा । कृत्वानैौ । वोपा | पीवा विच् विशतीति वेट् । रेट् । वकारः कृत्काय्र्थः । इकार उच्चारणार्थः । चकारः एवर्थः जागर्ति जागः । विरित्युच्यलाने जागुर विजिणण्डितीति एप्प्रतिषेधः शक्येत ॥ क्विप् ॥ ६३ ॥
4
किपू धेrः कचिद्दश्यते गावपि गावपि उखेन स्रंशते उरवानत् । वाहात् भ्रश्यति वाहभ्रट् । अनस्यापीति दीत्वम् । कचिदधिकारात्केवलादपि । याति याः । वाति वाः ॥
स्थः कः ॥ ६४ ॥
गावपीति वर्तते । तिष्ठतेः को भवति शन्तिष्ठति शंस्थः । सुस्थः । ननु सुपि स्थ इत्यनेनैव कः सिडः । न सिद्ध्यति । शमीधाः खावित्यत्र धुग्रहणस्य प्रयोजनमुक्त समत्वेन पूर्वस्य कस्य बाधनमिति । यथा शङ्करा परिब्राजिकेत्यत्र हेत्वादिलक्षणस्य टस्य बाधात्कस्याकारस्य बाधनार्थं पुनः कविधानं क्षियो समत्वादस्त्या न बाधक इति पूर्वेण किसिद्धः । शंस्थाः ॥
भजो शिवः ॥ ६५ ॥
भजतेविर्भवति सुपि गावपि । अई भाक् । प्रभाक् । कार ऐवर्थः । वकारः सति साम्ये बाधार्थः । इकारः उच्चारणार्थः । समत्वेन विविचावाधकोऽस्ति ण्विः । सुपि शीलेऽजाता णिन् ॥ ६६ ॥