________________
महावृत्तिसहितम् । श्चेत् । शूद्दा नाम जातिः । श्रमहत्पूर्वादिति किम् । महाशूद्री आभीरजातिरियम् । अमहत्पूर्वादिति शब्दपरस्य महतः मात्वं न भवति । जातिरिति किम् । शूद्रस्य भार्या शूद्री । पुयोगादीकारः । अमहत्पूर्वादिति प्रतिषेधवचन ज्ञापकं भव। त्यत्र प्रकरणे तदन्तविधिरिति तेन महाजा । धीवरमतिक्रान्ता अतिधीवरी । अतिभवती। अतिमहतीति सिद्धम् । ऋञ्चा। अष्णिाहा । देवविशा । हलंतादा। ज्येष्ठा । कनिष्ठा । मध्यमा। पुंयोगलक्षणा प्राप्तिः । कोकिला जाति: । मलांताच टाप् । अमला। षकाराद्यजः टा। शार्कराक्ष्य । पौतिमाष्या। गौकक्ष्या। मतः खल्बपि स्वदा । देवदत्ता । तपरकरणं किम् । क्षीरपाः स्त्री।
आवद्यात् ॥ ५॥ आवट्यशब्दादाप भवति। श्रवटस्थापत्यं स्त्री आवशा। यज इति की विधि पवादः । पुरस्तादपवादोयं फटो न बाधकः । पावट्यायनी।
उगिन्नान्डी ॥ ६ ॥ ___ उक इत् यस्य त्यस्य मृदो वर्णस्य वा तदन्तात् ऋकारान्तेभ्यो नकारान्तेभ्यश्च मृदः स्त्रियां वर्तमानेभ्यः ङीत्या भवति । डकारः हलड्यापइत्यत्र विशेषणार्थः । गोमती। तत्रभवती । पचन्ती । उगिदितियदीदं त्यग्रहणमेव स्यात् त्यग्रहणे यस्मात तदादेरिति इह न स्यात् । अतिभवती । निगोमती । अश मृद्विशेषणमेव स्यात् मृद्ग्रहणेन तदन्तविधिरिति तथापीह न स्यात् । अतिमहतीति । तस्मान्नेदं त्यग्रहणमेव नापि मृद्ग्रहणमेव अपि त्वेकदेश ग्रहणमिदम् । उक् इत् यस्यैकदेशस्य तदन्तान्मृद इति स चैक देशः त्योसृद् वर्णश्च संभवति । त्यः श्रेयसीत्यादि । सृद् तत्र भवनीत्यादि । वर्ण पुमासमतिकाता