________________
जैनेन्द्रव्याकरणम् ।
५
अतिपुंसीति । पुनाते मुसुको मूस्थिति सकारो वर्णः उगित् यद्यागमेषु वर्ण उगिदिति ङीविधिर्विधीयते तुक्यपि प्राप्नोति अग्निवित्कन्येति । उभयेोरुकारयोर्ग्रहणसामर्थ्यादिहैव भवति नान्यत्र । भञ्चतेरुपसंख्यानं नियमार्थं कर्तव्यम् । प्राची । प्रतीची । उदीची। धोरुतः नान्यस्मात् । उखास्त्रत्कन्या रान्तात् कर्त्री । हर्त्री । नकारान्तात् । दण्डिनी । छन्त्रिणी ।
। ऋका
वने हसेTS रश्च ॥ ७ ॥
वन इति वनः क्वनिपश्च ग्रहणम् । अहसन्ताद्यो विहितो वन् तदन्तात् स्त्रियां वर्तमानान्मृदः रेफश्चान्तादेशो भवति ङीश्च । पूर्वेण सिद्ध रेकार्थमिदम् । धयतिपिवतिभ्यां क्वनिप् । चीवरी । पीवरी मेरुदृश्वरी । कथं शर्वरी शृणातेरजन्तात् वन् कथमवारी अत्रओरातेरगविषये प्रात्वे कृते वन् । अनीच इत्यत्र वक्ष्यति । पूर्वो विधिनचापि भवति । बहुधीवरी । अतिधीवरी । अथबा महत्पूर्वादित्यत्र तदन्तविधिर्ज्ञापितः । अहस इति किम् । सहयुवा स्त्री राशियुधिकजः सह कृति वनिप् । सन्नियोगशिष्टानामन्यतराभावे उभयोरप्यभाव इति रफादेशाभावे पूर्वेणाप्यत्र ङीत्या न भवति । एवमर्थश्चकारः क्रियते ॥ नेल्स्वस्रादेः ॥ ८ ॥
1
स्त्रियामिति वर्तते । इलसंज्ञकेभ्यः स्वस्त्रादिभ्यश्च मृद्भयः स्त्रियां यदुक्तम् तन्न भवति । पञ्च कुमार्यः । सप्त रोहिण्यः । अथात्रानेन ङीप्रतिषेधे कृते नखे सति प्रत इति टाप् कस्मान्न भवति । कथमयम् सुब्विधिस्तत्र टापः प्रकारेण सुपा ग्रहणात् । यद्येव बहुचर्मिकेत्यत्र नखस्यासिद्धत्वात् त्यस्थे कापीति कात्पूर्वस्थात इत्वम् । एवं तर्हि हहोमी डीटापी प्रतिषिभ्येते । उक्त ं च इत्संज्ञानामते नष्टे टाबुत्पत्तिः कस्मान्न