________________
-
matatulanandidationnaanaaka
a se
२६
mammeed
।
महात्तिसहितम् । परपूर्वत्वं जेरिति दोत्वम् । हूतो गृहीतः। यदि यणः स्थाने इक भाव्यमानो जिसंज्ञ इहापि स्यात्, अदुहितराम्, अक्षाभ्यामक्षयुवा। दुह प्रात्मकर्मणि लङ । स्तोश्च जिश्चे ति नियको प्रतिषेधः । शप्तस्योप अत्र लस्य स्थाने इदृवकारस्य स्थान उदृता । ततश्च जेरिति परपूर्वत्त्वं हल इति दीत्वं च प्रसज्येत । नायं दोषः। भाविन्या संज्ञया विधीयमानस्यको जित्वात्। कार्यकालं संज्ञापरिभाषमिति । जिप्रदेशाः षेस्य पुत्रपत्योजिरत्येवमादयः ॥
तास्थाने ॥ ४६ ॥ रियेयमनुसूत्रमुच्चारिता तासास्थान एव ज्ञानव्या। बहवो हि तााः । स्वस्वामिसम्बन्धसमोपसमूहविकारावयवस्थानादयः । तेषु प्राप्तेषु नियमः क्रियते अन्यार्थसम्प्रत्ययो मा भूदिति । नित्यशब्दार्थसम्बन्धविवक्षायां स्थानशब्दः प्रसङ्गवाची । प्रसङ्गश्च प्राप्तात्विं स्वार्थप्रत्यापकाचसरो वा । यथा गुरोः स्थाने शिष्य उपचर्यते इति गुरोः प्रसङ्ग इति गम्यते । एवमस्तेः स्थाने प्रसङ्ग भूर्भवति। भविता । भवितुम् । भवितव्यम् । ब्रनः प्रसङ्गे वचिभवति । वक्ता । वक्तुम् । वक्तव्यम् । अनित्यशब्दा थसबन्धविवक्षायामपकर्षवाची स्थानशब्दः। यथा गोः स्थाने अश्वं बधान । एवमस्तेः स्थाने ऽपकर्षे भूर्भवति । अस्तेरनन्तर अस्ते समोप इत्येवमादया निवर्तिता भवन्ति । यत्र तानिर्देशे सम्बन्धविशेषो न निर्मातस्तत्रेयं परिभाषोपतिष्ठते । शास इत्येवमादिषु तु शासोय उस्तस्येस्थवयवयोगो निात इति नेयं व्याप्रियते ॥
। स्थाने ऽन्तरतमः॥ ४७ ॥
-